पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाल्पे दशा तस्यादिना भवेत् ॥ ४२ ॥ ततस्तदधिकस्यैवं तुल्ये नैसर्गिकाइलात् || राशीशात्सप्तमांगेशाचिंत्या राशिकमादशा || ॥ ४३ ॥ यस्मिन्नवांशकस्थेक दशा तस्यादिमा मता ॥ अग्राद- ब्जाच्च ये स्वेटा: केवंताः संस्थिताः क्रमात् ॥ ४४ ॥ दशामानं प्रवक्ष्यामि यथोक्कं ब्रह्मणा पुरा ॥ लिप्तीकृत्वा ग्रहं सोमखाश्विभि- भजिते फलम् ॥४५॥ पुनः सूर्ये हृते लब्धं समाद्यांशकला दशा || सर्वेषां मानवानां च दशा त्वेषा विचिंतयेत् ॥ ४६ ।। टीका | अथ श्रीमदाचार्यः द्विचत्वारिंशहशानां मध्ये काश्रितास्तदंतर्गता एव नवविधा आह । अथेति अथ उक्तदशानंतरं हे द्विजपुंगव राशिक्रमं वक्ष्ये से मृणुष्व आकर्णयेति शिष्यं प्रति श्रवणाभिमुखीकरणं बोध्यम् । अहे जा त्येकवचनम् | महेषु मध्ये यस्य ग्रहस्य रास्यादिकं रास्यंशकलाविकलाः एतत्सर्वे सर्वापेक्षया अल्पं न्यूनं तस्य ग्रहस्य आदिमा प्रथमा दशा भवेत् । आदिमेत्युक्त्याग्रस्था एवं कमेण बोध्याः । तदुक्तं भवति । उक्तापेक्षया- अधिका अवशिष्टापेक्षया च हीना द्वितीया एवं क्रमशस्तृतीयादिभेदः नवप र्यन्तं बोभ्यः इत्येकः प्रकारः। ततः तदनंतरं तदधिकस्य नेषु ग्रहेषु अधिक सर्वांपेक्षया अधिकः राश्यंशादिना अधिकः विशिष्टः तस्य प्रथमेति पूर्वोक्त- क्रमापेक्षया युक्रमशः द्वितीयादिप्रकारो बोष्यः इति द्वितीय भेदः | तुल्ये नैसर्गिकाइलादिति उक्तभेदद्रये कडाचित प्रद्रयस्य समत्वं प्राप्तं चत्प्रथमभेदे यो नैसर्गिकलहीन स्तम्यादौ ग्राझा ततः नैसर्गिकवलाधिकस्येति । द्विती- यदे तु नैसर्गिकलाधिकस्य आदौ नैसर्गिकवलहीनस्य पश्चात् ग्राह्येति समत्वेऽपि विरोधाभावो मेदद्धयेपि ज्ञेयः । अथ तृतीयभेदः नैसर्गिकाइलादि- तिनैसर्मिलेन न्यूनस्प प्रथमा तदपेक्षया अधिकस्य द्वितीयेत्यादि ह दीयः प्रकलः इति तृतीयमेदः । अस्मिन्भेदत्रयेऽपि राहुकेत्वंतर्गतत्वं बोध्यम् । अन्यथा नवानृपः ग्रयंशादिमच्यासयोः नैसर्गिकवलवत्वाचेति । ननु त्यस्यैष फक्तमिति के जैस- -