पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसन् व. २० १० अधिरोहिणी पुष्य पूर्वा स्वातीता मरणी मृग २ः३५ "अर्थ पष्टिइयिनीदशायत्रम् । शु श.रा. ग्रा हैं. मं t भया आले. विश्या. मूळ हस्त पूर्णावा कृति पुनधेषु सदा चित्रा अनुरा, उत्तरा मठ ऋण, पू. अथ षट्त्रिंशतिकां दशामाह। श्रवणाज्जन्मभं यावद्गणयेदष्टभिर्भजेत् ॥ शशांकाऽर्कन्सुरेज्यार- झाऽर्कजी शुक्रराहवः ॥ ३७ ॥ एकोयं च यतश्चैकाद्वर्षाव्येषां क्र- मास्स्मृताः ॥ दिवसे सूर्यहोरायां चिंत्या वै षड्गुणाब्दिकाः ॥३८॥ रात्रौ चांद्रामष्टतष्टादेकात्स नृपजन्मभात्॥ सूर्येन्दुभूमिजनिशाची शपुत्रसुरेभ्यकाः ॥ ३९ ॥ भृगुमंदानुशिखिनो लग्नस्थाश्चिंतिता दशा || दशां तेषां समा दद्यास्पष्टराश्यादयश्च ये ॥ ४० ॥ खेट- क्रमाद्दशा चिंत्या यदा लमे शनिः स्थितः ॥ क्वचिद्भहस्तदानों व

  1. न चिंत्या बहुषु बलात् ॥ ४१ ॥ अस्याः दशाया उदाहरणं वि

शोत्तरीवज्ज्ञेयम् ॥ अथ षट्त्रिंशत्यब्दिकादशार्यत्रम् | २ घ. रो. १ म. ६. पूर्वाभा बराए. .... पं. ४ ५ बु. रा. शु रा. ग्रहाः ८ वर्षायिक पूमा.उ.मा... व- मा.पुष्प मार .. | मि. / जनु. ज्वेशरी p ६ अथ नवमांशनवदशामाइ । 1.शशिक ये मणूण डिजपुंगन । हे