पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घिका सप्ततिः समा ॥ ३३ ॥ जय वर्षाणि सर्वेषां ग्रहाणां वै वि- केतुनाम् || मूलाजमर्क्षपर्यन्त गणयेष्टभिर्हरेत् ॥ शेषा दशा विचिंत्या च बदेच्चैव महामुने ॥ ३४ ॥ अयोदाहरणम् | जन्मचंद्रः ८|२५|२९||३८ कलापिंड: १५९२९३८ इदमष्टशते- न ८०० भक्त लब्धं १९ शेषांकाः ७२९ । ३८ पूर्वाषाढा नक्षत्रे चंद्रदशायां जन्म वर्ष ९ अस्य शेषांकाः ७२९१३८ गुणिताँका ६५१६६।४२ अ स्याटसतेन भक्तव्यम् भुक्तवर्षादि ८।२।१५५०१ ५४ अस्य ९ मध्ये नं तदा इद्द जन्मनि भोग्यवर्षादि०।९।१४।५९६ एवं सत्र अथ द्विसप्ततिकादशायन्त्रम् | बु· · बृ. | च ९ ST. ग़. ग्रहाः ९ ९ वषाण ९ मु पुर्वाधा. उत्तरा. अयण घनिष्ठा शत्रता पूर्वाभा उ. मा. न रेवती आणि भरपी कति रोहिणी म | आत्र पुनर्वसु क्ष पुष्यामधा पूर्वा उत्तरा हस्त | चित्रा स्वाती त्रा- विशा, अनुश कपेक्षा ० 5 गि. र. अथ षष्टिहायनी दशामाह। गुर्वकंभूसुतानां च वर्षाणि दशकानिच ॥ ततः शशिज्ञशुक्रा- कंपुत्रागूनां समाश्य षट् ॥ ३५ ॥ दस्खाश्रयं चतुष्कं च त्रयं वेदं ★ पुनः पुन ॥ यर्देको लमराशीशचिंत्या षष्टिसमा तदा ॥ ३६ ॥ अस्योदाहरणम् । जन्मचंद्र ८ | २५ ०क्तं २९ १३८ । अस्य कलापिंड: १५९२९१३८ इष्टम १९ शेषांकाः ७२९१३८ ग्रेटोत्तरीक्तमो एवं सर्वसम्