पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परे दादश १५ वर्षाणि ह्याणि यंत्र राशिदशा तत्र प्रतिरा शिभिवयपाणि आशाणि सर्वत्राष्टोत्तरशतमान ज्ञातव्यम् || अथ राज्यशकदशामाह। ' तन्वादिभावाः संस्पष्टाः प्रोकमार्गेण चानयेत् ॥ लग्नेशांश- स्थितो यत्र दशास्तस्य इमाः स्मृताः ॥ ४७ ॥ द्वितीयेशादित- वामे ज्ञेया राश्यंशका दशा | चिंत्या लग्ने बलवती लमेशे वा बलान्विते ॥ ४८ ॥ अस्य दशाया उदाहरणं नवमांशवज्यम् || अथ कालदशामाह । संध्या पंचघटी प्रोक्ता दिनषष्ट्यंशनाडिका || सूर्यबिंबाईतः पूर्वे परस्तादुदयादपि ॥ ४९ ॥ एवं संध्याद्वयं विंशटिकाभिः प्र कीर्तितम् || दिनस्य विंशइटिकाः पूर्णसंज्ञा उदाहृताः ॥ ५० ॥ निशायामुग्धसंज्ञा च घटिका विंशतिश्च याः ॥ सूर्योदयस्य याः संध्याः खण्डाख्या दश नाडिकाः ॥५१॥ अस्तकालस्य या संध्या सुवाख्या दश नाडिकाः ॥ पूर्णमुग्धे गतवटी षड्गुणे नव- वा लिखेत् ॥ ५२ ॥ तथा खंडसुधासूर्ये ह्ते तु नवधा लिखेत् || विभक्तानींद्रिययुगेर्मानाख्या न फलानि च ॥ ५३॥ मात्सूर्या- दिकानां वै मानमुक्तं मुनीश्वरैः ॥ स्वस्वमानं स्वसंख्याभिर्गुण- तै स्युः समादयः ॥ ५४ ॥ टीका दिनस्येति । अत्र दिनशब्दोहोरात्रपरः अहोरात्रं षष्टिघट्यात्मकं तन्म- ध्ये पंचघटिका संध्या मोक्ता कथिता सा च द्विविधा। अवतरिता तुर्विधा भवति । तद्यथा सर्पविवादस्ताइदयादपि पंच पंच वटिकाः पूर्वापस से- माः पत्र द्विविधा संप्या दश दश घटिकाभिः विशददिकाः कविताः । दिनाटिका पूर्णसहाराज शेष शिटिका सूर्यो