पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे अने३५ विद्रायां च यदा पाते जायास्थाने शुभं वदेत् ॥ यदि ईष्टये नःशुभं व कदाचन ॥ १६२ ॥ सुलस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ॥ तदा शुभं भवेत्तस्य नात्र कार्या वि- चारणा ॥ १६३ ॥ मृत्युस्थानस्थितः पापो निद्रायां शयनेपि वा । तदा तस्यापमृत्युः स्वाद्वाजतः परतस्तथा ॥१६६४॥ शुभहेर्यदा युक्तः शुभैर्वा यदि वीक्षितः ॥ तदा च मरणं तस्य गंगायां च विशेषतः ॥ १६५ ॥ कर्मस्थाने यदा पापः शयने भोजनपि वा तदा कर्मविक: स्यान्नानादुःखप्रदायकः ॥ १६६ ॥ दशमस्थो निशानाथो कौतुकी च प्रकाशने ॥ तदेव राजयोगः स्यान्निविंशक द्विजोत्तम ॥ १६७ ॥ बलावलविचारंण ज्ञायते च शुभाशुभम् ॥ एवं क्रमेण बोद्धव्यं सर्वभावेषु बुद्धिमन् ॥ १६८ ॥ इति श्रीबृहं स्पाराशरहोरापूर्वखंडसारांशे ग्रहाद्यवस्थाफलकथनं नाम चतु स्त्रिंशोऽध्यायः समाप्तः ॥ ३४ ॥ मैत्रेय उवाच । दशाः कति विवाः संति ह्येतन्मे ब्रूहि तत्वतः ॥ महर्षे त्वं स- मथौसि कृपया करुणानिधे ॥ १ ॥ पराशर उचाच | अथातः संप्रवक्ष्यामि दशाभेदाननेकशः || विंशोत्तरी दशा चोका दशा तु षोडशोत्तरी ॥ २॥ द्वादशोत्तरिका ज्ञेया तथैवा- ष्टोत्तरी देशा ॥ पंचोत्तरी दशा तहद्दशा शतसमा स्मृता ॥ ३ ॥ दशा हि चतुराशीतिः प्राह चाथ द्विसप्ततिः ॥ तथा पष्टिमा चोला दशा षड्विंशतिः समा ॥ ४ ॥ नवमांशनवदशा रास्पेश- कदशाः स्मृताः ॥ दशा कलाभिधा चक्रदशाचक्रमुनीश्वर: | ॥ ५ ॥ चरपय दशा विप्र दशा स्थिरा द्विजोत्तम ॥ अशोसाइ-