पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KRAERBRIT सां विप्र ब्रह्मता चापरा दशा ॥ ६॥ केंद्रा कादियहा दशा ॥ मंडूकं च दशा प्रोका तकेतो धनसमृद्धिः ॥ ७॥ योगाईं च दशा विप्र हुग्दशा कथनगते केतो दगुरोग- कोणनास्त्रा वै राशीनां च दशा तथा ॥ ततः ॥ १४९ ॥ दशा ज्ञेया च वर्णदा ॥ पंचस्वरदशा विदितिश्च रिपु- स्मृताः ॥ ९ ॥ ततः पैंड्यदशा ज्ञेया तथांशश्व दशोधार्मिक र्गिकदशा विप्र अष्टवर्गदशा स्मृता ॥ १० ॥ संध्या दशा च ज्ञा- तव्या पाचका च दशा द्विज ॥ द्विचत्वारिंशद्भेदाः स्युः कथयामि ताग्रतः ॥ ११ ॥ अथ विंशोत्तरीदशामाह। आनयनं प्रकारं च शृणुष्व द्विजपुंगव ॥ नामनक्षत्रपर्यंतमा- घारः कृत्तिकादितः ॥ १२ ॥ कृष्णे तु रविहोरायां चंद्रहोरागते सिते ॥ दहनात्स्वर्क्षपर्यन्तं गणयेन्नवभिर्हरेत् ॥ १३ ॥ सूर्येन्दुक्ष्मा- जतमसो वाक्पतिर्मंदचंद्रजौ | केतुशुक्र क्रमादेते विज्ञेयात्र द- शाधिपाः ॥ १४ ॥ रसाशा मुनिभृत्यन्दा भूपतिर्वृतिवत्सराः || सप्तेंदवो नगा व्योमबाहवो भास्करादितः ॥ ३५ ॥ अस्या उदा- हरणमग्रे वक्ष्यामि || अथ षोडशोत्तरीदशामाह । एकः पंचयुतो रुद्रा धृत्यंतं वत्सराः क्रमात ॥ रैविभौमी गुरु- मन्दः केतुश्चन्द्र बुंवोः भृगुः ॥ १६ ॥ अष्टो दशाधिपाः प्रोक्ता गहना नवग्रहाः ॥ पृष्यभाज्जन्मभं यावद्वणवेद्वसुभिर्हरेत् ॥ १७॥ सूर्यहोरागते शुक्रे चन्द्रस्य कृष्णपक्षके ॥ तदा नृणां फलार्थाय विचित्या षोडशोत्तरी ॥ १८ ॥