पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः 1 अथ केतुफलम् । मेषे वृषेज्य वा युग्मे कन्यायां शयनं गते ॥ केतो धनसमृद्धिः स्यादन्यभे रंगवर्धनम् ॥ १४८ ॥ उपवेशं गतं केतौ दनुरोग- विवर्द्धनम् ॥ अरिवातनृपव्यालचौर संकाशमंततः ॥ १४९ ॥ नेत्रपाणि गते केतों नेत्ररोगः प्रजायते ॥ दुष्टसर्पादित रिपु- राजकुलादपि ॥ १५० ॥ केती प्रकाशने संझे धनवान्धार्मिकः सदा ॥ नित्यं प्रवासी चोत्साही सात्विको राजसंवकः ।। १५१ ।। गमनेच्छायां भवेत्केतुर्बाहुपुत्रो महाधनः ॥ पंडितो गुण जायते च नगत्तमः ॥ १५२ ॥ आगमने च यदा केतुर्नानारोग- घनक्षयम् ॥ दंतघाती महारोगी पिशुनः परनिंदकः ॥ १५३ ।। सभावस्थां गते केतौं वाचालो बहुगर्वितः ॥ कृपणो लम्पटश्चैव वर्तविद्याविशारदः ॥ १५४ ॥ यदागमे भवेत्केतुः केतुः स्या- त्पापकर्मणाम् || बन्दुवादग्तो दुष्टो रिपुरोगनिपीडितः ॥ १५५ ॥ भोजने तु जनो नित्यं क्षुवया परिपीडितः । दरिद्री रोगसंततः केतो भ्रमति मेदिनीम् ॥ १५६ ॥ नृत्यलिप्सागतं केतों व्याधि- नाविको भवेत् ॥ बुढाक्षो दुराधर्षी घृतोऽनर्थकरो नरः ॥ ॥ १५७ ॥ कौतुकी कौतुक केती नटवामारतिप्रियः ॥ स्थान- भ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥ १५८ ॥ निद्रावस्थां गते केतो धनधान्यसुखं महत् ॥ नानागुणविनोडेन कालो गच्छति जन्मिनाम् ॥ १५९ ॥ अथ सर्वभावफलम् | शयनाद्येषु भावेषु यस्य तिष्ठति सङ्ग्रहाः ॥ नित्यं तस्य शुभ- ज्ञानं निर्विशकं द्विजोत्तम ॥१६०॥ भोजनाद्येकभावेषु पापास्तिष्ठ ति सर्वथा ॥ तदा सर्वविनाशोऽपि नात्र कार्या विचारणा ॥ १६१ ॥