पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे महाद्यवस्थाकथनाभ्यायः ३४ कल्या नरः।।१ ३४थानिकागते वासरनाथपुत्रे वन सदा चारुगुणे रुपेतः । पराक्रमी चंडविपक्षहंता सुवारकांतार तिरीतिविज्ञः ॥१३५ अथ राइफलम् । यदागमो जन्मनि यस्य राहों क्लेशाधिकन्वं शयनं प्रयाते ॥ तृषेऽथ युग्मेपि च कन्यकायामजे समाजो धनधान्यराशेः॥१३६॥ उपवेशन मिह गतवति राहो दब्रुगणेन जनः परितनः ॥ राजस- भाजयुतो बहुमानी वित्तमुखेन सदा रहितः स्यात् ॥ १३७ ॥ मे- पाणावगी नेत्रे भवतो रोगपीडिते ॥ दुष्टव्यालारियोराणां भयं तस्य वनक्षयः ॥ १३८॥ प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणां वनोन्नतिर्गुणोन्नतिः सदा विदामगाविह ॥ भगवि- पाधिकारता यशोलतातता भवेन्नवीननीरदाकृतिर्विदेशतो महो- अतिः ॥ १३९ ।। गमने च यदा राही बहुसंतानवान्नरः ॥ पंडितो धनवान्दाता राजपूज्यो नरो भवेत् ॥ १४० ॥ राहावागमने कोची सदा घीधनवर्जितः ॥ कुटिलः कृपणः कामी नरो भवति सर्वथा ॥ १४१ ॥ सभागते यदा राहुः पंडितः कृपणो नरः ॥ नानागुण- परिक्रांतो वित्तसौख्यसमन्वितः ॥१४२॥चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्याभयम् महहन्धुवादो जनानां नि- पातो भवेद्वित्तहानिः शठत्वं कृशत्वम् ॥१४३॥ भोजने भोजनेनालं विकलो भनुजो भवेत् ॥ मन्दबुद्धिः क्रियाभरुः स्त्रीपुत्रसुखदर्जि- तः ॥ १४४ ॥ नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् ॥ ने- त्ररोगो रिपोर्भीतिर्द्वनधर्मक्षयो नृणाम् ॥ १४५ ॥ कौतुके च यदा राही स्थानहीनो नरो भवेत् ॥ परदाररतो नित्यं परवित्तापहार- का ॥ १४६ ॥ निद्रावस्थां गते राहीं गुणग्रामयुतो नरः ॥ कांता- संतानबान्धीरा गर्वितो बहुवित्तवान् ॥ १४७ ॥