पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२१४) बृहत्याराशरहोरासारांशः + शकेशत्वं सदसि महत्त्वम् ॥ हृद्या विद्या भवति च पुंसः पद्मा नि- क्सति सद्मादरतः ॥ १२२ ॥ परसेवारतो नित्यं निद्रामुपगते कवी । परनिंदापरो वीरो वाचालो भ्रमते महीम् ॥ १२३ ॥ अथ शनिफलम् । परिकांत विश्रांतः शयने शनौ ॥ वयसः प्रथमे रोगी ततो भाग्यवतां वरः ॥ १२४ ॥ भानोः सुते चेडुपवेशन- स्थे करालकारातिजनानुतप्तः ॥ अपायशाली खलु दद्रुमाली नरोऽभिमानी नृपदंडयुक्तः ॥ १२५ ॥ नयनपाणिगते रविनंदन परमया रमयारमया युतः॥ नृपतितो हिततो मतितोषकुडहुकला- कलितो बिमलोक्तिकृत ॥ १२६॥नाना गुणग्राम वनाविशाली सदा नरो बुद्धिविनोद माली ॥ प्रकाशने भानुसुते सुभानुः कपानुरक्तो हरपाभक्तः ॥ १२७ ॥ महाधनी नन्दननंदितः स्यादपायकारी रिपुभूमिहारी || गमे शनों पंडितराजभावं धरापतेरायतने प्र याति ॥ १२८ ॥ आगमने पदगदभययुक्तः पुत्रकलत्रसुखेन वि मुक्तः ॥ भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ॥१२९ ॥ रत्नावलीकांचनमौक्तिकानां वातेन नित्यं व्रजति प्र मोदम् ॥ सभागते भानुसुते नितांतं नयेन पूर्णो मनुजो महीजाः ॥१३०॥ आगमे गदसमागमो नृणामब्जवन्धुतनये यदा तदा ॥ मंदमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ॥ १३१ ॥ संगते जनुषि भानुनंदने भोजनं भवति भोजनं रसैः ॥ संयुतं न- यनमंदतातता मोहतापपरितापिता मतिः ॥ १३२ ॥ नृत्यलि प्सामतं मन्दे धर्मात्मा वित्तपूरितः ॥ राजपूज्यो नरो धीरो म हावारी रणांगणे ॥१३३ ॥ भवति कौतुकभावमुपागते रविसुते वसुघावसुपूरितः॥अतिसुखी सुमुखी सुखपूरितः कवितयामलया