पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे महाव्यवस्था फलकथनाम्यायः ३४ गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि ॥ तापरिकान्त वनं पुण्यवर्जितम् ॥ १११ ।। अथ भृगुफलमाह । जनो बलीयानपि दंतरोगी भृगों महारोपसमन्वितः स्वात || घनेन हीनः शयनं प्रयात वरांगनासंगमलंपटश्च ॥ ११२ ॥ ये दि भवेदुशना उपवेशने नवमणिव्रजकांचनभूषणः ॥ सुखमज- समरिक्षय आदरादवनिपादपि मानसमुन्नतिः ॥ ११३ || नेत्र- पाणि गते लग्नगेहे कर्वो सप्तमे मानभे यस्य तस्य ध्रुवम् ॥ नेत्र- पाते निपातां धनानामलं चान्यभे वासशाला विशाला भवेत् || ॥ ११४ ॥ स्वालये तुंगभे मित्र भार्गवे तुंगमातंगलीलाकला- पी जनः ॥ भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकौतुकी गीतवित्।। १ १६५॥गमने जनने शुक्रे तस्य माता न जीवति । आ- धियोगो वियोगश्च जनानामरिभीतितः।।११६।।आगमनं भृगुपुत्रे गतवति वित्तंश्वरी मनुजः ॥ सत्तीर्थभ्रमशाली नित्योत्साही क रांघ्रिरोगी च ॥ ११७ ॥ अनायासेनाल सपदि महसा याति सन् इसा प्रगल्भत्वं राज्ञः सदसि गुणविज्ञः किल कवौ ॥ सभायामा- याते रिपुनिवहहन्ता धनपतेः समत्वं वा दाता बलतुरागंता न खरः ।। ११८ । आगमे भार्गवनागमो जन्मिनामर्थराडोरसते- रतीय क्षतिः ॥ पुत्रपातो निपातो जनानामपि व्याधिभीतिः प्रि- याभोगहानिर्भवेत् ॥ ११९ ॥ क्षुधातुरो व्याधिनिपीडितः स्याद- नेकधारातियातिथ्य || कव यदा भोजनमे युवत्या महाधनी पंडितमंडितश्च ॥ १२० ॥ काव्यविद्यानवद्या च हुद्या मतिः सर्व- दा नृत्यलिप्सा गते भार्गवे || शंखवणामृदंगादिगान ध्वनिवात- नैपुण्यमेतस्य वित्तोन्नतिः ॥ १२१ ॥ कौतुकभवनं गतवति शुक्रे