पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१२ ) बृहत्पाराशरहोरासारांशः । अतिगौरतनुः खलु दीर्घहनुः सुतरामरिभीतियुतो मनुजः ॥१०० ॥ उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः ॥ क्षोणीप- तिरिपूजनपरितप्तः पद्जंघा स्थकरत्रणयुक्तः ॥१०१ ॥ नेत्रपाणि गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया ॥ गीतनृत्यप्रि- यः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवः प्रीतियुक् ॥१०२३|| गु णानामानंद विमलसुखकंदं वितनुते सदा तेजःपुंजं ब्रजपतिनि- कुंजं प्रतिगमम् ॥ प्रकाशं चेदुच्चे द्रुतमुपगतौ वासवगुरुर्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ॥१०३ ॥ साहसी भवति मा- नवः सदा मित्रवर्गसुखपूरिती मुदा ॥ पंडितो विविधवित्तमंडितो वेदविद्यदि गुरों गमं गते ॥ १०४ ॥ आयमनेजनता बरजाया यस्य जनुःसमये हरिमाया ॥ मुंचति नालमिहालयमहा देव- गुरौ परितः परिवडा ॥ १०५ ॥ सुरगुरुसमवक्ता शुभ्रमुक्ताफ- लाघः सदसि सपदि पूणों वित्तमाणिक्ययानैः ॥ गजतुरगरथा- दयो देवताधीश पूज्यो जनुषि विविवविद्यागर्विता मानव: स्यात् ॥ ।। १०६ ।। नानावाहनमानयान पटलीसौख्यं गुराबाग में भृत्या- पत्यकलत्रमित्रजसुखं विद्याउनवद्या भवेत् ॥ क्षोणीपालसमानता- नवरतं चातीवद्या मतिः काव्यानंदरतिः सदा हितगतिः सर्वत्र मानोन्नतिः ॥ १०७ ॥ भोजने भवति देवगुरौ यस्य तस्य सततं सुभाजनम्।निव मुंचति रमालयं तदा वाजिवारणरचैश्च मंडितम् ॥ १०८ ॥ नृत्यलिप्सागते गजमानी बनी देवताधीशबंद्यः सदा धर्मवित् ॥ तंत्रविज्ञो बुधेमंडितः पंडितः शब्दविद्यानंवद्यो हि स- घोजनः ॥ १०९ ॥ कुतूहली सकौतुके महाधनी जनः सदा नि जान्वये च भास्कर: कृपाकलाधरः सुखी || निलिंपराजपूजिते सु- तेन भूनयेन वा मृतो महाबली धराधिपे च सद्मपंडितः ॥१.१०॥