पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे हायस्याफळकथनाम्याय ३४ धूर्तो मनुजः शयने बुधे ॥ ८९ ॥ शशांकपुत्रे जनुरंगगेहे यदोप- वेशे गुणराशिपूर्णः ॥ पापेक्षिते पापयुते दरिद्रो हिते शुभे विस- सुखी मनुष्यः ॥ ९० ॥ विद्याक्वेिकरहितो हिततोषहीनो मानी • जनो भवति चंद्रसुतेऽक्षिपाणौ ॥ पुत्रालये सुतकलत्रसुखेनहीनः कन्याप्रजो नृपतिगेहबुथो वरार्थः ॥ ९१ ॥ दाता दयालुः खलु पुण्यकर्ता विकाशने चंद्रसुते मनुष्यः ॥ अनेकविद्यार्णवपारगता विवेकपूर्ण: खलवर्गहन्ता ॥ ९२ ॥ गमनागमने भवतो गमने क हुधा वसुधाधिपतेर्भवने ॥ भवनं च विचित्रमलं रमया विदिनुष्य जनुः समये नितराम् ॥९३॥ सपढ़ि बिदजनानामुच्चगे जन्मकाले सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः ॥ धनपतिसमता वा भूप ता मंत्रिता वा हरिहरपदभक्तिः सात्विकी मुक्तिलब्धिः ॥ ९४ । आगमे जनुषि जन्मिनां यदा चंद्रजे भवति हीनसेवया ॥ अर्थ- सिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ॥ ९५ ।। भो- जने चंद्रजे जन्मकाले यदा जन्मिनामर्थहानिः सदा वादतः # राजभीत्या कृशत्वं चलत्वं मतेरंगसंगो न जाया न मायासुखम् ॥ ॥ ९६ ॥ नृत्यलिप्सागते चंद्रजे मानवो मानयानप्रवालवजे: सं- युतः ॥ मित्रपुत्रप्रतापैः सभापंडितः पापभे वारवामारते लम्प- टः ॥ ९७ ॥ कौतुके चंद्रजे जन्म काले नृणामंगभे गीतविद्याउनव- • द्या भवेत् ॥ सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ॥ ९८ ॥ निद्राश्रिते चंद्रसुते न निद्रासुखं सदा व्याधि- समाधियोगः ॥ सहोत्थवैकल्यमनल्पतापो निजेन बाटो धन- माननाशः ॥ ९९ ॥ अथ गुरुफलमाह । ... बचसामधिपे तु अनुःसमये शयने बलवानपि हीननमः ॥