पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२००) 11 पूर्वखण्डे ग्रहाद्यवस्थाफलकथमाध्यायः ३४ च कामी वित्तविनाशकः ॥ ६५ ॥ रोगार्दितो मंदमतिर्विशेषाद्धि- " त्तेन हीनो मनुजः कठोरः ॥ अकार्यकारी परवितहारी क्षपाकरे दुपवेशनस्थे ॥६६॥ नेत्रपाणी क्षपानाथे महारोगी नरो भवेत् ॥ अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥ ६७ ॥ यदा राकानार्थ गतवति विकाशं च जनने विकाशः संसारे विमलगुणगशेरव- निपाल || नवाशामाला स्यात्करितुरगलक्ष्म्यापरता विभूषाया- षाभिः सुखमनुदिनं तीर्थंगमनम् ॥६८ ॥ सितंतरे पापरतो नि शाकरे विशेषतः क्रूरतरो नरो भवेत् ॥ सदाक्षिरोगे: परिपक्ष्य- मानो वलक्षपक्षे गमने भयातुरः ॥६९ ॥ विधवागमनी मानी पादरोगी नरो भवेत् ॥ गुप्तपापरतो दीनी मतितोषविवर्जितः ॥ ।। ७० ।। सकलजनवदान्यो राजराजेन्द्र मान्यो रतिपतिसमकांतिः शांतिकृत्कामिनीनाम् ॥ सपदि सदसि याते चारुबिचे शशांक भ वति परमरीतिप्रीतिविज्ञो गुणज्ञः ॥ ७१ ॥ विधवागमनो मस्या वाचालो धर्मपूरितः ॥ कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरी हठी ॥ ७२ ॥ भाजने जनुषि पूर्णचंद्रमा मान्यानजनतासुख नृणाम् आतनोति वनितासुतासुखं सर्वमेव न सिततरे शुभम् ॥ ७३ ॥ नृत्यलिप्सागतं चंद्रे सबले बलवानरः ॥ गीतज्ञा हि रसज्ञभ्य कृष्णे पापकरो भवेत् ॥ ७४ ॥ कौतुकभवनं गतवति चंद्रे भवति नृपत्वं वा धनपत्वम् ॥ कामकलासु सढ़ा कुशलत्वं वारवधुरगतर- मणपटुवम् ॥ ७५ ॥ निद्रागते जन्मनि मानवानां कलाधर जो- वयुते महत्त्वम् ॥ यदांगनासंचितवित्तनाशः शिवालयं रोति वि चित्रमुच्चेः ॥ ७६ ॥ अथ कुजफलम् । शयने वसुधापुत्रे जंतुरंगेजनो भवेत् ॥ बहुना कंडुनायुको २५