पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे महायवस्थालकथनाघ्यायः ३४ इमेष्टा ज्ञावव्या पुनर्लघसंस्वया लघसंख्यां राणयेत् | नाशजीबद मपूरणं नाम तन्मध्ये येन नाम्रा ऋप्तो बुध्यति तस्याद्यक्षस्वर्णस्वरसंख्यां सं योग्य द्वादशहते यहन्धं तत्पुनः पूर्वोक्तावस्था । तत्र यस्य ग्रहस्य पूर्वोक त्या क्रियते तस्य क्षेपकं योज्यं । त्रिभिर्हत्वा तच्छेषस्तेन दृष्ट्यवस्थ ज्ञातव्या ॥ अत्रोदाहरणम् । अञ मृगशी नक्षत्रे रविस्थसंख्या ५ रविसंख्यया ? गुणिताः ५ मिथुन- द्वितीयांश के रविस्तेन द्विगुणिता जाता १० इषं ६ कृत्तिका जन्म ३ कर्क- लग्नं ४ एषां योगेन युताः २३रवि१२तष्टाः शेषं११तेन शयनादिगणनया को- तुकावस्थायां रविर्ज्ञेयः अत्र शेषं ११ स्वरांकस्थानं यथात्र प्रसिद्धं नामाद्यक्ष- रस्य शकारस्य इकाराधःपंक्ती स्थित्या तत्स्वरसंख्यां द्वितीयं २ शेष ११ शेषेण ११ गुणितं १२९ स्वरांक २ युतं १२३ रवि १२ तष्टं शेषं ३ सूर्यक्षेपकेन्न ५ युत्तं ८ त्रिभिस्तष्टं शेषं २ वेष्टावस्था एवं चंद्रादीनामपि ज्ञेयम् ॥ ५० ॥ स्वराश चकमिदम् । १/२. ३. ४/५ भइ उ ए क ख ग प छ ज झ ट ट म. सूर्यादिले पाक चक्रम. हैं: 3. 2 " शु.. ३ ३ राक दृष्टिभेदमाह। मम म र | १४ दृष्टौ स्वल्पफलं ज्ञेयं चेष्टायां विपुलं फलम् ॥ कविचेष्टायां फलं नस्यादेवं दृष्टिफलं विदुः ॥ ५१ ॥ शप से शुभाशुभं ग्रहाणां च समक्ष्याथ बलाबलम् ॥ तुं- गस्थाने विशेषेण बलं ज्ञेयं यथा बुधैः ॥ ५२ ॥ अथ प्रत्येकडा दशावस्था फलमाह | मंदामिरोगी बहुधा नराणां स्थूलत्वमंघेरपि पित्तकोपः ॥ अणं गुदे शूलमुरःप्रदेशे यदोष्णभानौ शयनं प्रयाते ॥ ५३॥ दरिद्र- ताभारविहारशाली विवादविद्याभिरतो नरः स्यात् ॥ कठोरचितः