पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२०३) बृहत्पाराशरहोरा सारांशः । संक्षोभितस्यापि फलं विशेषारिद्रजातं कुमतिं च कष्टम् ॥ क रोति विक्षयमंत्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥ ४० ॥ क्षुधितमहवशाह्रै शोकमोहादितापः परिजनपरितापादाधिभत्या कशत्वम् || कलिरॉपेरिपुलोकैरर्थबा धानराणामखिलबलनिरोधो बुद्धिरोधो विषादात् ॥ ४१ ॥ तृषितखगभवे स्वाइंगनासंगम- ध्ये भवति गदविकारो दुष्टकार्याधिकारः ॥ निजजनपरिवादादर्थ- हानिः कृशत्वं खलकृतपरितापो मानहानिः सदैव ॥ ४२ ॥ अथ शयनाद्यवस्थामाह | शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् ॥ गमनागमनं चाथ सभायां वसतिस्तथा ॥ ४३ ॥ आगमो भोजनं चैव नृत्यं लिप्सा च कौतुकम् ॥ निद्रा ग्रहाणां चेष्टा च कथयामि तवामतः ॥४४॥ यस्मिन्नक्षे भवेखेटस्तेनतं परिपूरयेत् ॥ पुनरंशेन संपूर्य स्वनक्षत्र नियोजयेत् ॥ ४५ ॥ यातदंडं तथालग्नमेकीकृत्य सदा बुवः || रविणा हरते भाग शेष कार्य नियोजयेत् ॥४६ ॥ नाक्षत्रिकदशा- क्रमेण पुनः पूरणमाम्वरेत् ॥ नामाक्षरेण संयुक्ते हर्तव्यं रविणा ततः ॥ ४७ ॥ रवौ पंच तथा देयं चंद्रे दद्याद्वयं तथा ॥ कुजे इयं व संयुक्तं बुधे त्रीणि नियोजयेत् ॥ ४८ ॥ गुरौ बाणा: प्रदेयाश्च श्रयं दद्याच्च भार्गवे ॥ शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ॥ ॥ ४९ ॥ शेषं हृतं च रामेण ग्रहाणां त्रिविदं भवेत् ॥ दृष्टिश्चेष्टा विचेष्टा च कथयामि तवाग्रतः ॥ ५० ॥ अस्यार्थः । यम्मिन्नति । जन्मनि सूर्यादयो भद्दा यस्मिन्नक्षत्रे तिष्ठति तन्नक्षत्रसंख्य- या ग्रहसंख्यां गुणयेत् । पुनस्तद्राशिभुक्तांशसंख्यया गुणयेत् | पुनर्यातस्य स्य जन्मेष्टजन्मसंस्थां च योजयेत् । ततो द्वादशमि शेषमिता -