पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०४ ) बृहत्पाराशरहोरासारांशः । विपाके पापा: समायांति बहुप्रकारैः ॥ विद्याधनस्त्रसृतबंधुनाशं पुत्रादिकृच्छ्रं त्वथ नेत्ररोगम् ॥ १७ ॥ अथ बालाद्यवस्थाफलमाह । बालो रसांग़ैरसमे प्रदिष्टस्ततः कुमारो हि युवाथ वृद्धः ॥ मृ तः क्रमादुत्क्रमतः समर्क्षे बालाद्यवस्था कथिता ग्रहाणाम् ॥१८॥ फलं तु किंचिद्वितनोति बालथ्या कुमारो यतते न पुंसाम्॥ यू- वा समग्र खचरोऽथ बृद्धः फलं च दुष्टं मरणं भृताख्यम् ॥ १९ ॥ अथ प्रवासाद्यवस्थाफलमाह । प्रवासनष्टा च मृता जया हास्या रतिर्मुदा ॥ सुप्ता भुक्ता ज्वरा कंपा सुस्थितिर्नामसन्निभा ॥ २० ॥ षष्टिघ्नं गतभं भुक्तघटीयुक्तं युगाहतम् || शराब्धिहल्लब्धतोऽच्छेषावस्थाहिजोत्तम ॥ २१ ॥ अस्यार्थः । षष्टिनमिति तत्राश्विनीमारम्य गतमानि पट्या गुण्यानि वर्तमाननक्ष- त्रभुक्तबटीयुक्तानि कार्याणि तानि पुर्युगेश्रतुभिराहतानि शराब्धिहत् पै- चचत्वारिंशता माज्यानि यलब्धभागमागतावस्थास्ताः शेषं वर्तमानावस्था- चाः त्रत लब्धांकस्यापि द्वादशाधिक्ये द्वादशभिर्भागः प्रवासाद्यवस्था ज्ञेयाः॥ प्रवास: प्रवासोपगे जन्मकालेऽर्थनाशस्तु नष्टोपगे मृत्युभी- तिः ॥ मृतावस्थिते स्याजयायां जयस्तु विलासस्तु हास्योपगे का- मिनीभिः ॥ २२ ॥ रतौ स्यादतिः क्रीडिता सौख्यदात्री प्रसुप्ता- पि निद्रां कलिं देहपीडाम् ॥ भयं तापहानिः सुखं स्यात्तु भुक्ता ज्वरा कंपिता सुस्थिता सुक्रमेण ॥ २३ ॥ अथ लजिताद्यवस्थामाह |

लज्जितो गर्वितश्चैव क्षुधितस्तृषितरतथा ॥ मुदितः क्षोभित

ग्रहभावाः प्रकीर्तिताः ॥ २४ ॥ पुत्रगेहगतः खेटो राहुकेतुयु- .Dein