पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे महाधमस्याफलकथनाध्यायः ३४ ॥ ४ ॥ स्वप्नाऽवस्थामध्यफल उपदेष्टा गुरुर्ब्रदि ॥ निष्कला चर- भावस्था ज्ञातव्या मुनिसत्तम ॥ ५ ॥ अथ दीप्ताद्यवस्थामाह। दीप्तः स्वस्थः प्रमुदितः शांतो दीनोतिदुःखितः ॥ विक- २ लश्च खलः कोपी नवधा खेचरो भवेत् ॥ ६ ॥ उच्चस्थ: स्वेचरो दीप्तः स्वस्थः स्वोच्चातिमित्रभे ॥ मुदितो मित्रभे शांतः समभे दीन उच्यते ॥ ७ ॥ शत्रुभे दुःखितीतीव विकलः पापसंयुते ॥ खलः खलमहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥ ८ ॥ पार्क प्रदी- तस्य धराधिपत्य मुत्साहशौर्य धनवाहने च ॥ स्त्रीपुत्रलाभं शुभ- बंधुपूज्यं क्षितीश्वरान्मानमुपैति विद्याम् ॥ ९ ॥ स्वस्थस्य खेटस्प दशाविपाके स्वस्थो नृपालब्धधनादिसौख्यम् । विद्यां यशः प्री- तिमहत्वमाराहारार्थभूम्यादिजधर्ममेति ॥ १० ॥ मुदान्वितस्यापि दशाविपाके वस्त्रादिकं गंधसुतीर्थवैर्यम् ॥ पुराणधर्मं श्रवणादि- लाभं वस्त्रादियानांवरभूषणाप्तिम् ॥ ११ ॥ दशाविपाके सुखधर्म- मेति शांतस्य भूपुत्रकलत्रयानम् ॥ विद्याविनोदान्वितधर्मशास्त्रं बहुर्थदेशाधिपपूज्यतां च ॥ १२ ॥ स्थानच्युतिबंधुविरोधता च दीनस्य खेटस्य दशाविपाके || जीवत्यसो कुत्सितहीनवृत्त्या व्यक्तो जनैरोगनिपीडितः स्यात् ॥ १३ ॥ दुःखादितस्यापि दशा- विपाके नानाविधं दुःखमुपैति नित्यम् ॥ विदेशंगो बंधुजनेविही- नथ्योरामिभूपैर्भयमातनोति ॥ १४ ॥ वैकल्यखेटस्य दशाविपाके वैकल्यमायाति मनोविकारम् || मित्रादिकानां मरणं विशेषा स्त्रीपुत्रयानांबरचारपीडाम् ॥ १५ ॥ दशाविपाके कहे वियोग खलस्य खेटस्य पितुर्वियोगम् ॥ शत्रोर्जनानां धनभूमिनाशमु- पेति नित्यं स्वजनैश्च निंदाम् ॥ १६ ॥ कोपान्वितस्यापि दशा-