पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरोरासारांशः । मृतिं वदेत् || त्रिंशद्भुण्यं दिनं ज्ञेयमेवं नाडीपलादिकम् ॥ ३२ ॥ लग्नचंद्रांतरं कार्य तत्कला तत्पलादिकम् ॥ जन्मकाले विहीने तु जलप्रसव उच्यते ॥ ३३ ॥ सूर्यचंद्रांतर कार्य तनुयुक्तं तथोत्तरम् । तत्तत्प्रमितिके वर्षे लाभ व पुष्कलं वदेत् ॥ ३४ ॥ राशिलपयोयोंगे मृत्युयुक्ते विनिंदिते ॥ ऋणं वा ऋणमुक्त वा महें] चंद्रयोगके ।। ३५ ।। सूर्येन्दुलग्नसंयोगे राशीशस्पष्टसंयुते ॥ तद्धर्षे महती पीडा होने सौख्यं न संशयः ॥ ३६॥ सुतां तरं कार्य तद्वर्षे शीतलादिकम् ॥ लस्वांतरसंयोगे पितुर्मृत्युर्न संशयः ॥ ३७ ॥ राशीशकर्मसंयोगे तदा कर्मोदयं वदेत् ॥ धम- व्ययसमायोगे तहर्षं व्ययनिश्चयः ॥ ३८ ॥ मदनांतरभावेषु सर्वत्रेवं विलक्षयेत् ॥ भाग्यादिमृत्युपर्यंतं ग्रहाणां फलमुच्यते ॥३९॥ यत्त्वया खलु मे टष्टं तदिदं कथितं मया ॥ यस्मै कस्मै न दातव्यं स्ववाक्यपरिसिद्धये ॥४०॥ इति श्रीवृहत्पाराशरहोरापूर्व- खण्डसारांशे जीवानां सुखदुःखवर्णनं नाम त्रयस्त्रिंशोऽध्यायः३३ मैत्रेय उवाच । आदित्यादिग्रहाणां च ह्यवस्था चं टृथक्टथक् ॥ भेदाः कति- विधाः संति कथय त्वं कृपानिधे ॥ १ ॥ पराशर उवाच । भास्करादिग्रहाणां च ह्यवस्था विविधापिच ॥ षण्नवत्यामि- तावस्थासारभूतं वदाम्यहम् ॥ २ ॥ अथ जाग्रताद्यवस्थामाह । शादशं त्रिभागं च कल्पयित्वा एथक् पृथक् ॥ विषमा- दिक्रमेणैव समे वे विपरीतकम् ॥ ३ ॥ विज्ञाय प्रथमं पुंस जा यस्वप्रमुषुमिकाः ॥ विशेषतः परीक्षा स्याज्जागर: कार्यसाधक-