पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे जीवानां वर्णमाम्यायः ३२ शिलाघातो जलघातस्त्रितुर्ययोः ॥ पुत्रे षष्ठे वृक्षयातो मन्द्रे - त्यो चतुष्पदात ॥ १७॥ धर्म कर्म कर्कघातांव्यय लाभे सरीसृ- पात् ॥ एवं स्थितिः स्याहाणां सप्तांशकफलं वदेत् ॥ १८ ॥ आ- शांशे पुण्यदानादि रुद्रांशे समदुःखकम् ॥ अष्टमांश मित्रयोगों नवमांश गुरुं वदेत् ॥ १९ ॥ अर्काशतिव्ययं वाच्यं विश्वांकी १३ मानहानिदः ॥ शक्रांशे १४ कलहं वाच्यं तिथ्यंशे १५ चौरका- न्वदेत् ॥ २० ॥ भूपांशे १६ परजायादिसंगावाप्तिर्निंगद्यते ॥ अन्य- ष्ट्रयंशे १७ हि नांगो भृत्यंशे १८ शुचमादिशेत् ॥ २१ ॥ अति- धृत्यं १९ शके यात्रा विंशांशे बंधनादिकान् । अर्को व्यवहितो यत्र तत्रैव पितृजं सुखम् ॥ २२ ॥ यत्र चंद्रः स्थितस्तत्र विवाह परिकल्पितम् ॥ योगो भवेत्तत्र यत्रांगारकसंस्थितिः ॥ २३॥ स्वसायोगो हि यत्र ज्ञो यत्र वाचस्पतिः स्थितः ॥ तत्र पुत्रो यत्र शुक्रस्तत्र कन्या प्रकीर्तिता ॥ २४ ॥ यत्र मंदः स्थितस्तत्र मातृ- जं सुखमादिशेत ॥ एवं ग्रहानुसारेण सुखादि परिचिंतयेत् ॥ ॥ २५ ॥ लमाथीशमदाधीशों भागादिवेद ४ संगुणों ॥ कृत्वा त दंतरमिते वर्षे वाच्यं विवाहकम् ॥ २६ ॥ तत्प यत्र स्थितों भा- दयोगे चांतरके तथा ॥ राशिं विवाहद्विगुणों तहर्षे वा विवाहकम् ॥ २७ ॥ तत्पत्योरतरं कार्य राशिभागादिकान्हरेत् ॥ लञ्चांक- तुल्यमुद्राहमेषांके वा विनिर्दिशेत् ॥ २८ ॥ एवं सुतर्क्षलाभाभ्यां पुत्रकन्ये विचिंतयेत् । तथैव भ्रातृभागाभ्यां भ्रातृभगिनीं वि चिंतयेत् ॥ २५ ॥ व्ययलाभांतरं कार्य तत्पत्योरपि चांतरम् ॥ भावांतरं व्ययं ज्ञेयं लाभं स्वाम्यंतरक्रमात् ॥ ३० ॥ सूर्येन्हार- ज्ञेज्यशुक्रमंदानां भृगुवादयः ॥ तत्तत्संस्थितभावानां राशि भागादिका युतिः ॥ ३१ ॥ तयोगे द्वादशे तष्टे जन्ममासे १५