पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः । लोमश उवाच । सूर्यागारागुमंदानामंशान्संयोज्य संस्कृतः ॥ तदायुः शरदा- यस्य भागं कृत्वा वज्रेत्फलम् ॥ २ ॥ तद्भागे दुव्रतं वाच्यं यूनाप्ते पीडनं क्वचित् ॥ वेदोनाते सुखं किंचित्षहूनाप्ते स्त्रिया भयम् ॥ ॥ ३ ॥ दशोनाप्ते हृदि पांडा भूपोनाते हि भेषजम् ॥ विंशोनाप्ते स्फुटतनुं तत्वोनाते श्रुतौ व्यथा ॥ ४ ॥ त्रिंशोनाते शीतलादीन् द्विवेदोनाप्ते भयं मृतेः ॥ पंचाशभ्यून केनाते वारिभीतिर्निगद्यते ॥ ॥ ५ ॥ षष्ट्यूनाप्ते हृतं चौरैर्वह्निं सप्ततिन्यूनहृत् ॥ खाष्टोनातेऽल्प- धातादि नवतिन्यूनाप्तकेषु च ॥ ६ ॥ शतोनाप्ते सुतोत्पत्तिं व्याथि- मष्टोत्तरोनके ॥ षोडशोत्तरशते नातं विवाहं परिकल्पितम् ॥ ७ ॥ विंशाधिकशतेनाते पक्षहयंते मृतिर्भवेत् ॥ एवं भागप्रभेदेन जी- वानां सुखदुःखकम् ॥ ८॥ न्यूनांको भाग्यन्यूनेन शुभाशुभफलं दिशेत् ॥ तेषां योगो हिभक्के वा हौ वाणप्रयुतौ दलौ ॥ ९ ॥ पू र्वोत्तगै हि भवतः समाऽसमसुखासुखौ ॥ त्रिभागे तत्रिभागे वा धातादल्पान्त्रणान्वदेत् ॥ १० ॥ विस्फोटकं तत्रिभागे कल्प्यास्तु- ल्याः समीक्षते ॥ तुर्योशे तच्चतुर्थाशे मरणं मातृकादयः ॥ ११ ॥ धनांश वित्तहग्णं सहजांशे तनोर्मृतिः ॥ मातृमृत्युः सुखांशे तु सुतांशे सृतमृत्युदः ॥ १२ ॥ रिपुभागे रिपोर्मृत्युर्जायांशे स्वस्त्रि- यो मृतिः ॥ रंध्रांश ऋणदो मृत्युर्भाग्यांशे च प्रभोर्मृतिः ॥ १३ ॥ कर्मीशे पितरं हन्ति लाभांशे नष्टजीविकाम् ॥ व्ययांशे पशुवा- हादि मृत्युः स्यान्नियतं द्विज ॥ १४ ॥ लग्नांशे मृत्युर्मित्रस्य गु- रूणां सहचारिणाम ॥ पंचमांशे प्राप्तिकरस्तत्पंचांश धनं लभेत् ॥ १५ ॥ षष्ठांशो दुःखदस्तस्य तत्वष्ठांशश्च वा दिशेत् ॥ सप्तां- शे तवां वा घाला वाच्याः शिलादयः ॥ १६ ॥ लभे वित्ते (१००)