पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसम्डे जीवनव्यायः ३३ नांतीनां मकरे चोर्यछेदनम् ॥ कुंभे चैत्रानुसूयंत वाच्य विन विपश्चितः ॥ ७ ॥ ब्रूयाहिप्रवधं मीने पूर्वार्द्ध तू विषध्वितः || उत्तरार्द्धे धनादानं तद्वधं परिकल्पितम् ॥८॥ एकांडो चैकजन्य स्याद्वयंशे चैव द्विजन्मनोः ॥ त्र्यंशे चैव त्रिजन्म स्याच्छेषे जन्म चतुष्टयम् ॥ ९ ॥ एवं सर्वत्र निश्चित्य लग्ने चैवेह जन्मनि ॥ क का विप्र जन्माद्यं वदेत्सर्वत्र निश्चयम् ॥ १० ॥ अन्यथा जार- जो भूयाळ्ळनेन्दु नेक्षते गुरुः ॥ एवं चाष्टोत्तरशतं नवांशाः परि- कीर्तिताः ॥ ११ ॥ क्षत्रिये क्षत्रियादीनां वैश्ये चैव विज्ञाटिका । शूत्रे शूद्रादिकान्वाच्यं विप्रे वै ब्राह्मणादिकान् ॥ १२ ॥ परे ज न्मनि जन्म स्याहुद्दया चैबेहकं वदेत् ॥ तदाशे स्वोच्चतां प्राप्ते मृते स्वर्गे गतो भवेत् ॥ १३ ॥ तदीशे नीचतां प्राप्ते नरकाढा- गत्य जज्ञिवान् ॥ यमत्वे च समायोकान्मित्रे तीर्थ तनुं त्यजेत् । ॥ १४ ॥ तदीशे वारिवेश्मस्थे मृतः प्रेतत्वमाप्नुयात् । तस्मादा- गत्य यज्ञोसो पापं पुण्यं भुनक्ति हि ॥ १५ ॥ तदीशे पापसंयुक्त नीचे वापि स्थिते सति ॥ वृजिनं तामसं पूर्व कृतं तामसनिश्चि- तम् ॥ १६ ॥ कुजकेतुसमायुक्तं समस्थे राजसं वदेत् ॥ शुभेप्यु- स्थिते वाच्यं सात्विकं वृजिनं बुधैः ॥ १७ ॥ अनेनैव प्रकारेण लग्ने निश्चित्य बुद्धिमान् ॥ इह जन्मनि संयोज्यं क्रूरसाम्यं सम- त्वकम् ॥ १८॥ सर्वस्य मानवस्यापि नक्षत्रत्रयमीरितम् ॥ ज- न्मनक्षत्रमेकं तु द्वितीयमनु जन्म च ॥ १९ ॥ त्रिजन्म च वृत्तीय स्याद्रावृत्र्यं मुनिसत्तम ॥ २० ॥ इति श्रीबृहत्पाराशरहोरापूर्बख- ण्डसारांश पूर्वजन्मवर्णन नाम हात्रिंशोऽध्यायः ॥ ३२ ॥ सुजन्मोवाच । आजन्ममृत्युपर्यन्तं जगतः सुखदुःखकम् ॥ ब्रूहि मे कृपया सौम्य विवाहादि सुलादिकम् ॥ १ ॥