पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः | पि तथा षष्ठेपि द्वादशे ॥ २१ ॥ तृतीयैकादशे विप्र चतुर्थे दश- में पिवा ॥ ग्रहसाम्ये तथा विप्र एकमेकं इयं इयम् ॥ २२ ॥ तथा श्रयं श्रयं तिष्ठेदितिरीत्या नभश्वराः ॥ वित्ते हौ हादशे हो स तथा स्याच्च त्रये त्रयम् ॥ २३ ॥ इति क्रमेण साम्येन बंधकारक उच्यते ॥ शृंखलाबंधयोगोऽपि जायते द्विजसत्तम ॥ २४ ॥ रा शीनां राशिनाथानां शुभसंबंध द्विजद निरोधः संज्ञात- स्तनुपीडा विधीयते ॥ २५ ॥ हादशे द्वितये वापि त्रिकोणे रिष्क- षष्ठगे ॥ लाभे त्रये व्योमतुयें पापा वै बंधकारकाः ॥ २६ ॥ तथा तत्तद्दशानां च संबंधं खलखेटतः ॥ प्रहारशृंखलाहि बंधयोगो न संशयः ॥ २७ ॥ भार्गवात्कारकाहापि लग्नारूढपदाहिज ॥ त्रिकोणस्थे यढ़ा राहुः सूर्यदृष्टेऽपि नेत्ररुक् ॥ २८ ॥ इति श्रीगृह- •पाराशरहोरापूर्वखण्डसारांश दरिद्रयोगकथनं नाकत्रिंशो घ्यायः ॥ ३१ ॥ अथ पूर्वजन्मवर्णनाध्यायः । अथ वक्ष्ये विशेषेण पूर्वपापस्य निश्वयम् || नवांशा मेषमा- रम्य मेषादौ हि क्रमादेत् ॥ १ ॥ निशाकरनवांशाधिपापं नि. श्चित्य सर्वशः ॥ २ ॥ भेषे मेषनवांशकेषु च क्रमान्मेषस्य भूया- इध उक्षायामपराधकं च सुधियो निश्चित्य गोसंज्ञकम् ॥ इंद्वे चांशवधस्तथा सुनियतं गर्भण युक्तो वदेत्कर्के सर्पवधस्तथा सु- नियत सिंहे चतुष्पाद्रधः ॥ ३ ॥ वन्यानां मृगजातीनां वधो दा- वानलेन हि ॥ सिंह निश्चित्य मतिमान्वदेच्चांशोपरि द्विज ॥ ४ ॥ कन्यायां च वदेहिद्वान्पापं स्त्रीत्यागर्ज मुने ॥ धनस्याहरणं व्या- जात्तुलायां च वदूधः ॥ ६ ॥ वृश्चिके ग्रामचटके क्वं चैवांडज- स्य हि || मित्रद्रोहस्ते ब्रूयान्विन्यथ विशंकितः ॥ ६ ॥ फला-