पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्ड दखियोगाण्यामः २१ निर्धनो नरः || ६ || पापग्रहे लगते राज्यवर्माधिपों विना ॥ मारकेशयुते दृष्टे जातः स्यानिर्धनो नरः ॥ ७ ॥ यहावेशो रं- फारिसंस्थो यद्भावस्था रंध्ररिष्फारिभेशाः ॥ पापेंष्टो मंददृष्टेऽथ वा चेद्दुःस्वाक्रांतश्र्चंचलो निर्धनः स्यात् ॥ ८ ॥ चंद्रकांतनवांश- शो मारकेशयुतो यदि ॥ मारकुस्थानगो वापि जातोऽसो निधना नरः ॥ ९ ॥ विलमेश रिफषष्टष्टगों यदि ॥ भारकेश- युतौ दृष्टौ जातोसो निर्धनो नरः ॥ १० ॥ धनसंस्थौ च में कथितो धननाशकों ॥ बुधैक्षितौ महावित्तं कुरुतस्तत्रगः शनिः ॥ ११ ॥ निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ॥ महाधन- युतख्यातं शन्यदृष्टः करोत्यसौ ॥ १२ ॥ वनभावगताः सौम्याः कुर्वत्येव धनं बहु ॥ बुधदृष्टो गुरुस्तत्र निर्धनं कुरुते नरम् ॥ १३ ॥ बुधश्चंद्रेक्षितस्तत्र सर्वस्वं हंति निश्चितम् ॥ ऋरखेटादियोगेश्व दारिद्र्यं संभवेन्नृणाम् ॥ १४॥ये ये ग्रहा धर्मपवृद्धिपाभ्यां युक्ता न दृष्टा बहुदुःखदास्तेो।रंध्रे चरादिव्ययपैर्युतास्ते व्ययप्रदा मारकना- यकेन।॥ १५॥ प्रोक्तयोगे यदा भावे दरिद्रां जायते ध्रुवम् ॥ शुभस्था- नगताः पापाः पापस्थाने गताः शुभाः ॥१६॥ धनार्तिजयते चाला भोजनेन प्रपीडितः ॥ कदापि लभतेन्नं च वस्त्रायें चिंतयान्वितः ॥ १७ ॥ कारकाहा विलनाडा र रिष्फे डिजोत्तम ॥ लमकारक- योर्दृष्ट्या दरिद्रार्तियुतो नरः ॥ १८ ॥ लग्नाहा कारकाद्वापि हादसे यस्थ वै द्विज ॥ लमकारकयोदृष्ट्या व्ययशीलो भवेन्नरः ॥ १९ ॥ लग्नेशो वीक्षते लनं कारकेशोषि कारकम् ॥ प्राबल्यव्ययशीलोऽपि जायते द्विजसत्तम ॥ २० ॥ अथ बंधनयोगमाह । पश्चालमात्कारकामा यदा वा वित्तहादशे ॥ पंचमे नवमे वा-