पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्ड धमयागमनाम्याय ३० एवं प्राणपदस्पष्टे पूर्वाध्याये मयाकृतम् ॥ ८० ॥ गुलिके कारकां शे च पूर्णेन्दुवक्षिते हिज ॥ सत्यं चौर्याद्यनीतिश्व सचोरों जाय- तेज्य वा ॥ ८१ || समुलिके कारकांशे अन्यग्रहकृतक्षिते । बुध दृष्टियुते वापि अंडवृद्धिः प्रजायते ॥ ८२ ॥ कारकांशे स्थिते केलो रविसोमनिरीक्षिते ॥ बलवीर्येण रहितो जायते सोपि मानवः || १॥ ८३ ॥ सकेतौ कारकांशेन बुधशुक्रनिरीक्षिते ॥ राजयोनों जन्म चेल्स्याद्दासीपुत्रोथ वा भवेत् ॥८४॥ सकेतो कारकांशे वा भृगुभा- स्करवीक्षिते ॥ शास्त्रांतरे सिद्धिग्राह्यं विशेषं राजयोगकम||८५॥रु द्रेण यरपुरा प्रोक्तं तन्मया गदितं द्विज ॥ देयं स्वशिष्यपुत्रेभ्यो न देयं यस्य कस्य चित् ॥ ८६ ॥ कुपुत्राय कुशिष्याय प्राणांतेन प्र- काशयेत् ॥ गुह्याद्रुह्यमिदं शास्त्रं प्राप्तं शंभुप्रसादतः ॥ ८७ ॥ इति श्री बृहत्पाराशरहोरापूर्वखंडसारांशे राजयोगादिकथनं नामकोन- त्रिंशतितमोऽध्यायः ॥ २९ ॥ पराशर उवाच | अथातः संप्रवक्ष्यामि धनयोग विशेषतः ॥ पंचमे तु भृगुक्षे- त्रे तस्मिन् शुक्रेण संयुते ॥ १ ॥ लाभे शनैश्चरयुते बहुद्रव्यस्य मायकः ॥ पंचमे सौम्यनक्षत्रे तस्मिन्सौम्ययुते यदि ॥ २ ॥ लाभे च चंद्रभौमौतु बहुद्रव्यस्य नायकः ॥ पंचमे तु शनिक्षेत्रे तस्मि- न्सूर्यसुतौ यदि ॥ ३ ॥ लाभे सोमात्मजस्थे वा बहुद्रव्यस्य नाम- कः ॥ पंचमे तु रविक्षेत्रे तस्मिववियुते यदि ॥ ४ ॥ लाभे रवीं- दुपूज्यस्थे बहुद्रव्यस्य नायकः ॥ पंचमे तु शनिक्षेत्रे तस्मिन् स नियुते यदि ॥ लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ॥ ५ ॥ पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते यदि ॥ लाभे तु चंद्रभोगों चेहृद्रव्यस्य नायकः ॥६॥ भानुक्षेत्रगते तमिळ भानो स्थि- ब्रु