पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१९४) बृहत्वाराशरहीरासारांशः के यस्य राशीशे लमगे संयुतेक्षिते ॥ मंत्रित्वमुख्ययोगोऽयं वाईके नात्र संशयः ॥ ६५ ॥ कारके शुभसंयुक्ते पंचमे सप्तभेपि वा ॥ यत्कारके यदा प्राप्ते तत्कारकधन लभेत् ॥ ६६ ॥ नीचखेटबलै- र्युक्ते उक्तस्थानगतेर्द्विज ॥ तदा शुभफलं वाच्यं कारकेशेन दृष्टि- युक् ॥ ६७ ॥ भाग्य / रूढपदे लग्ने कारकानवमेपि वा ॥ राजयोग- प्रदातारी निर्विशंक द्विजोत्तम ॥ ६८ ॥ लाभेशो लाभभवने पा- पदृष्टिविवर्जितः ॥कारके शुभसंयुक्ते लाभं तस्य नृपालये ॥६९॥ शुभर्दो शुभसंयुक्तं शुभदृष्टेथ राज्यभाक् ॥ धनुर्लने तथा रूढे ए- तस्मिन्राज्यभाग्भवेत् ॥ ७० ॥ अथ राजयोगरसायनमाइ । स्वशि वर्गोत्तमे केंद्रे पुण्येशः कारकोऽथ वा ॥ राज्यारूदपढ़ें वापि तदा सिध्येद्रसायनम् ॥ ७१ ॥ कारके कारकाटे धने स्व- क्षचगे खगे || ऋद्धिर्वा सिद्धिसंयुक्ते तथा तंत्ररसायनम् ॥ ७२ ॥ धर्मकर्माधिपो स्वोच्चे तथा वर्गोत्तमे यदि ॥ नवमे पंचमे लाभे राज्याप्तिर्वा रसायनम् ॥ ७३ ॥ मूलत्रिकोणगे लग्ने कारकेशो द्वि- जोत्तम ॥ मंत्रनाथेन संयुक्तः कीर्तियुक्तरसायनम् ॥ ७४ ॥ धर्म- शो धर्मलाभस्थः पंचमेशोपि पंचमे || कारकेंद्रयुते दृष्टे स्वैच्छा- पूर्णधनानि च ॥ ७५ ॥ सोच्चादिपदसंयुक्ते कारकेशः शुभालये ॥ १ सततं सुखमाप्नोति चातुर्भस्म रसायनात् ॥ ७६ ॥ सुखेशे मान- भावस्थे मानेशे मुखसंयुते ॥ लग्नकारकोईष्टे भिषग्योगोतिसं- मतः ॥ ७७ ॥ कर्मेशो नवमे यस्य सुखेशः पंचमेपि वा ॥ पर- स्परं तदीशो वा स्वर्णाप्तं तत्र कर्मतः ॥ ७८ ॥ वागीशः कारके लने स्वोबादिपसंयुते ॥ भौमांशो मृत्युरादित्यः सोख्येशः का सशकः ॥ ७९ ॥ सौम्यांशेईप्रहरकः स्पष्टकर्म स्वदेशतः ॥