पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे राजयोगाध्यायः २९ राजचिन संयुतः ॥ ५१ ॥ ध्वजा वा दुभेदास्तिष्ठति च द्वि- वानिशम् ॥ सर्वेषां चैव योगानामविरूद्धा विचिंतयेत् ॥ ५२ ॥ अथ धीयोगाना | कारके वा तथारूढे त्रिषष्ठे चागता ग्रहाः ॥ वीक्षंति कारका- लग्नं मातृनाथेन दृष्टियुक् ॥ ५३ || बुद्धिमाञ्जायते वालग्नात्रय- हिर्विचक्षणः ॥ तथा तृतीयखेटेशी कारक लग्नौ वीक्षनं ॥५४॥ तथापि पूर्ववद्योगात्सुवीभाज्जायते नरः ॥ शास्त्रवेत्ता कविर्दशो भवत्यत्र न संशयः ॥ ५५ ॥ अथ मुखयोगमाह । लग्नाच्च कारकाद्वापि चतुर्थ यस्य वें द्विज ॥ लग्नकारकयोई- ष्ट्या भवंति सुखिनो नराः ॥ ५६ ॥ अथ सनाधीशयोगमाह | कारके वा तथा रूटे लग्नाडा सप्तमाजि ॥ तृतीये षष्ठभे पापा: सेनाधीशो भवेन्नरः ॥ ६७ ॥ अथ प्रधानयोगानाह राज्येशोपि जनुर्लग्नादमायेशयुतेक्षिते ॥ अमात्यकारकेष्णापि प्रधानत्वं नृपालये ॥ ५८ ॥ लाभेशवीक्षित लोभे पापदृष्टिविवर्जि ते ॥ तथा राज्यालये विप्र प्रधानत्वं कुलंपि च ॥ ५९ ॥ अमात्य- कारकेणापि कारकेन्द्रेशसंयुते ॥ तीव्रबुद्धियुतां बाल: सेनावीशो- ऽपि जायते ॥६० ॥ स्वक्षेत्रेऽथ च मध्ये वा वार्ड के हिजसत्तम ॥ ॥ ६१ ॥ क्रमेण भाग्यवृद्धि: स्यान्नृपवेशोथ वा भवेत् ॥६२ ।। पंचमात्कार के लझे सममे नवमेपि वा ॥ राजयोगमितिप्रोक्तं वि- ख्यातो विजयी भवेत् ।। ६३ । कारका केंद्रोगेषु तुंगों चापि संस्थिते ॥ भाग्यपेन युतो दृष्टो राजमंत्री प्रजायते ॥ ६४ ॥ कार- २४