पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाशरहोरासाशि हो यदि ॥ षष्टाष्टमगते नीचे लग्ने पश्यति योगकृत् ॥ ३६॥ ष- ऋष्टमाथिपे नीचे लग्नं पश्यति वाथ वा ॥ तृतीये लाभगे नीचे - मं पश्यति राज्यदः ॥ ३७॥ षष्ठाष्टमाधिपौ खेटी शुभ यो कौ च नाश्रितों ॥ पश्यतो जन्मल्नं च राजयोगमुदाहृतम् ॥ ३८ ॥ चरे तु पंचमे षष्ठे स्थिरेषु नवमे द्विज ॥ उभये केंद्रसंदृष्टे राजयोगप्र- दायकः ॥ ३९ ॥ चतुर्थे शुभखेटश्चेद्राजयोगः प्रकीर्तितः । चल- युक्तचतुर्थोपि राजादिषु यथोत्तरम् ॥ ४० ॥ चरे तुर्ये स्वल्पफलं स्थिरे तुर्गं च मध्यमम् ॥ हिःस्वभावे पूर्णफलं राजयोगप्रदायकः । ४१ ॥ अग्रहात्सग्रही ज्यायानितिरीत्या विचिंतयत् ॥ उच्चयुक्तो ग्रहः कश्चिल्लाभगो वा चतुर्थगः ॥ ४२ ॥ वनस्थितो वा लमं चे- त्पश्येाहनकारकः ॥ राजयोगाद्यभावे तु धनधान्यविनिर्णयः ॥ ॥ ४३ ॥ शुभपापशा लग्ने ततः केन्द्राहियोगतः ॥ यस्य लग्नां- शके सौम्याः प्राबल्यं तस्य निश्चितम् ॥ ४४ ॥ कुबेरथ्य पतंगश्च हालांशच किरीटकः ॥ विलांशसमायांशमोहन: किन्नरांशक: ॥ ४५ ॥ भुजंगेन्द्रांशकौ लीलाकोकिलांशोत्तमः स्मृतः ॥ राशीनां हादशांश ग्रहस्थिन्या फलं वदेत् ॥ ४६ ॥ केन्द्रांशाश्येषु शुभदा राजयोगफलप्रदाः ॥ द्विषडष्टैकादशांशा मध्यमाः परिकीर्तिताः ॥४७॥ अन्येशास्वधमा ज्ञेया एवमंशविनिर्णयः ॥ ग्रहाणां चैव लग्नानामंशगत्यां फलं वदेत् ॥ ४८॥ लग्नगेष्वंशगेष्वेषु जा यते यदि मानवः ॥ यस्य जन्मनि चंद्रो वा युक्तः स्वांशेषु सं- स्थितः ॥ ४९ ॥ तस्यैते कथिता योगाः सफलाः परिकीर्तिताः ॥ पूर्ण न्यूनफलं विप्र ग्रहयुक्तानुसारतः ॥ ५० ॥ - अथ राजचियोगानाह कारकासूर्यभावस्थों सितेंदू द्विजसत्तम ॥ आदावते विशेषश्च