पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वराजयोगाध्याय २९ स्यांतरे विप्र पश्यंति भास्करायः ॥ गंजयोगप्रदातारी निर्वि शंकं द्विजोत्तम ॥ २० ॥ लग्नस्थाने पूर्णदृष्टया सप्तमं स्वल्पवी- क्षिते ॥ स्वल्पराज्यप्रदो विप्र षड़लग्नेषु विचिंतयेत ॥ २१ ॥ एवं नवांशकुंडल्या द्रेष्काणेपि विचिन्तयेत् ॥लग्नसप्तमयोः स्टो गज- योगप्रदायकः ॥ २२ ॥ उच्चग्रहे राजयोगो लग्नद्वयमथापिचेत ॥ राशद्रेष्काणतोऽशाच राशेरंशादथापि वा ॥ २३ ॥ यहा गशिह- काणाभ्यां में दृष्टे तु योगतः ॥ प्रायेदं जातकं तु प्रभूजामंत्र दृश्यते ॥ २४ ॥ जन्मकालबटीलझएकेनैव निरीक्षिते ॥ उच्चारू तु संप्राप्ते चंद्राक्रांते विशेषतः ॥ २५ ॥ ऋतं वा गुरुशुक्राभ्य केनाप्युच्चग्रहेण वा ॥ दुष्टार्गलाग्रहाभावे राजयोगो न संशयः ॥ ॥ २६ ॥ शुभारूदें तत्र चंद्रे घने देवगुरुस्तथा ॥ उजदृष्टे यह वाथ ह्युच्चघंटे तथा ग्रहे ॥ २७ ॥ गजयोगप्रदाता च निर्विकं द्विजोत्तम ॥ यत्र येपि शुभारूडे चंद्रे सति समानकम् ॥ २८ ॥ उच्च ग्रहे राजयोगो लयमथापि वा। आरूढमवलंबाध्य योग वाहनदाः स्मृताः ॥ २९ ॥ शुक्राच्चंद्रे ततः शुके तृतीये वाहना र्थवान् ॥ अन्योन्यं पश्यतो विप्र दैत्याचार्यनिशाधिपौ ॥ ३० ॥ आरूढेपि तृतीयस्थ तथा संबंधकारकः ॥ जन्मलनेपि संयोग जायते वाहनार्थवान् ॥ ३३ ॥ शुभे से शुभे त्वयं तृतीये पा पखेचरैः ॥ चतुर्थे तु शुभे प्राभे राजा वा तत्समोषि वा ॥ ३२ ॥ उच्चो वा हरिणांको वा जीवो वा शुक्र एव वा ॥ एको बली धनगतः श्रियं द्विशति देहिनः ॥ ३३ ॥ लमं पश्यंति ये खटास्ते सर्वे शुभदायिनः ॥ नीचखेटोपि लग्ने चेत्पश्येद्राजाप्रकीर्तितः ॥ ॥ ३४ ॥ षष्ठाष्टमे तृतीये च लाभे संबंधनीचकृत् । यद्ग्रहः पश्यते लनं राजयोग प्रदायकः ॥ ३५ ॥ राजयोगो जन्मलने पश्येदुच्चय-