पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• बृहत्यारासहोरासारांशः लमे जनुर्लग्नेथ वा हिज । राजयोगप्रदातारों लग्नों ही प्रणतोदितम् ||३|| आत्मकारकपुत्राभ्यां राजयोग प्रकल्पयेत् ॥ तनुपंचमनाथा- भ्यां तथैव द्विजसत्तम ॥४॥ विलझापंचमाधीशः पुत्रात्मकारकत- योः ॥ विप्रसंबंधयोगेन ज्ञेया वीर्यबलान्विताः ॥ ५ ॥ लमेथ स समे वापि लग्नेशे सप्तमाधिपे ॥ पुत्रात्मकारको विप्र लग्ने वा स समेपि च ॥ ६ ॥ संबंधे वीक्षिते तत्र दृष्टेवं पंचमाधिपे ॥ उच्चता च नवांशस्थे शुभग्रहनिरीक्षिते ॥ ७ ॥ महाराजेति योगोयं सो- त्रजातः सुखीनरः ॥ गजवाजिरथैर्युक्तः सेनासंगमनेकधा ॥ ८ ॥ भाग्येशात्कारके लने पंचमे सप्तमेषि वा ॥ राजयोगप्रदातारौंग- जवाजिधनैरपि ॥ ९ ॥ कारकाहिचतुर्थं च पंचमे भावगे द्विज ॥ शुभखेटो न संदेहो राजयोगं ददाति च ॥१०॥ कारकात्तृतये षष्ठे गइयोरुभयपापयुक् ॥ गजवंशांद्रवौ विप्र राजयोगस्तथा भवत् ॥ ११ ॥ लग्नावशघुननाथाहने तुर्ये च पंचभे ॥ शुभ- स्वैट्युते विप्र राजा च भवतिध्रुवम् ॥ १२ ॥ तृतीये पष्ठभे पापे राजा च भवतिध्रुवम् ॥ योगइये शुभे पापे कथं स्वात्फलनिश्च- यः ॥ १३ ॥ न दरिद्री भवज्जीवो न राजा जायते हिज 1 समा- नकुलजं प्राज्ञ प्रतिष्ठा गौरवान्वितम् ॥ १४ ॥ कारके पंचमे शुक्रः सितंदुनीक्षितः ॥ तन्वारूढपदे ने राजवर्गो भवेन्नरः ॥१५॥ जन्मांगे वापि कालांगे लिप्तांगे खेचरेक्षिते ॥ ख़्यादयस्त्रयस्थाने गजयोगप्रदायकाः ॥१६॥ जन्मांगे च हि होगंगे कुलांगे येन केन चित्॥ ख्यादिदृष्टिमात्रेण स राजा भवति ध्रुवम् ॥ १७ ॥ स्वक्षे- त्रे तु नवांशे वा द्वेष्काणे मानुजादयः ॥ लनं च सप्तमं विप्र प इयत राजयोगकृत् ॥ १८ ॥ पूर्णदृष्टे पूर्णयोगमई चाई विधीय- ते ॥ पादेन पाठ्योगं च राजयोगमिदं क्रमात् ॥ १९ ॥ षट्कुंड-