पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व राजयोगाप्याय याति सप्तमार्थाशयोगतः ॥३९ ॥ कर्मेशस्य तु योगेन राजा सा- चिव्यतामियात् ॥ केंद्रधर्मेशयोयोगे राजा ने राजवंदितः ॥४॥ धर्मकर्माधिपों चैव व्यत्यये तावुभौ स्थितौ ॥ युनक्ति चंचदा वा च्यं सर्वसौख्यसमन्वितम् ॥ ४१ ॥ पारिजात स्थितों तो सुनृपो लोकानुशिक्षकः ॥ उत्तमे चोत्तमां भूपो गजवाजिरथादिमान ।। ॥ ४२ ॥ गोपुरे नृपशार्दूलो नृपेचांधिप्रपूजितः ॥ सिंहासन च क्रवर्ती सर्वक्षोणीप्रपालकः ॥ ४३ ॥ अस्मिन्योग हरिश्चंद्र मान- •वश्वोत्तमस्तथा ॥ बलिर्वैश्वानगे राजा अन्ये चैव तु चक्रपाः ॥ ॥ ४४ ॥ कलियुगे च भविता तथा राजा युधिष्ठिरः ॥ भविता शालिवाहश्च तथा विजयाभिनंदनः ॥ ४५ ॥ नागार्जुनस्तथा भू- पस्तदन्ये चैव गोपुरे ॥ पारावतांशकेन्ये च जाता मन्वादयस्त- था ॥ ४६ ॥ देवलोके तु प्रथमे हरेश्चैवावतारणम् ॥ मन्स्यादिक ल्किपर्यन्ताः सर्वे वर्गोद्भवा मताः ॥४७॥ द्वितीये देवलांके तुज्ञे- याचंद्रादयः परे ॥ ऐरावते च प्रथमे जातः स्वायंभुवो मनुः॥४८॥ एवं सर्वप्रकारेण ज्ञात्वा चैव विचक्षणः ॥ कोणकेन्द्रादिनाथानां योगः सर्वविधायकः ॥ ४९ ॥ चतुःकेन्द्राधिपों हो च कोण धनाधिपः || ऐरावतादिसंस्थास्तऽकुर्वलोकोत्तरोत्तरम् । अनेनैव प्रकारेण वेत्ति सर्वत्र बुद्धिमान् ॥ ५० ॥ इति श्रीबृहत्याराशरहो- रापूर्वखण्डसारांशे राजयोगादिविचारकथनं नामाऽष्टाविंशो- ध्यायः ॥ २८ ॥ पराशर उवाच । अथातः संप्रवक्ष्यामि राजयोगाद्विजोत्तम||येषां विज्ञानमात्रे- ण नृपाणां पूज्यभाग्भवेत्॥१॥ये ये योगाः पुरा शंभुभाषिताः शैल- आमतः तेषां सर्वमहं वक्ष्ये तवामे हिजनन्दन ॥२॥ चितयेत्कार के