पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरासारांशः । अथ पारिजातादिफलमाह । तन्वीशः पारिजात स्थस्तदा दाता भवेन्न हि ॥ उत्तमे चोत्तमो दाता गोपुरे पुरुषत्वयुक् ॥ २५॥ सिंहासने भवेन्मान्यः शुरः पारावतांशके ॥ सभासदो देवलोंके द्वितीये च मुनिर्मतः ॥ २६ ॥ ऐरावते गजे दृष्टो दिग्योगी न भवेड्डुवम् ॥ रथे ४ शो वापि जाये- शो राज्येशांप्येवमेव हि ॥ २७ ॥ पारिजात सुताधीशी विद्या चैव कुलोचिता ॥ उत्तमे चोत्तमा विद्या गोपुरे भवनांकिता॥ २८॥ सिंहासने तथा वाच्यं साचिव्येन युत्ता तथा ॥ पारावतें तथा वाच्यं ब्रह्मविद्यासमन्वितम् ॥२९॥ सुतेशे देवलोकस्थं कर्मयोगान्वितं भ चेत् ॥ उपासना द्वितीये स्याद्गक्तिस्वैरावतो भवेत् ॥ ३० ॥ धर्मेड़ो पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि ॥ पूर्वपि मनुजो वाच्यो ह्यूत्तमे चोत्तमो भवेत् ॥ ३१ ॥ गोपुरे मरखकर्ता च परे चैवात्र जन्मनि ॥ सिंहासने भवेद्वीरः सत्यवादी जितेंद्रियः ॥ ३२॥ सर्वधर्मपरि- त्यागी धर्मेकपदमाश्रितः ॥ पारावते पर चैव हंसचैवात्र जन्म- नि ॥ ३३ ॥ लगुडी पिडी स्याद्देवलोकन संशयः ॥ द्वितीये चंद्रपदं गच्छे कृत्वा वे ह्रयमेवकम् ॥ ३४ ॥ ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति ॥ श्रीरामः कुंतिपुत्रो वा द्वितीयो न भवि- व्यति ॥ ३५ ।। पारिजातादिनां वाच्यं फलमेवैकसंस्थितम् ॥ अथ विशेषयोगफलमाह । अथ योगफलं ब्रूमो ज्ञातव्यं च विशेषतः ॥ ३६॥ लक्ष्मी- स्थानं त्रिकोणं च विष्णुस्थानं च केन्द्रकम् ॥ तयोः संबंधमात्रेण राजयोगादिकं भवेत् ॥ ३७॥ केन्द्रपुत्रेशयोयगे योगोमात्याभि- श्री भवेत् ॥ पारिजातादिके तौ च तदा तत्प्रबलं भवेत् ॥ ३८ ॥ लोन घनेशाथामैव योगः सुखाधिपात् # मंत्रेशोऽमात्यतां