पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

AV पूर्वसन्डे राजयोग २८ (200) रिष्फलाभौ तनुव्ययी । पुष्कला लामयोगाणं राजमृत्यं चमूप- कम् ॥ १२ ॥ अमात्यं दारुणं कर्म राजयोगं प्रियामृतिम ॥ भा ज्यव्ययं राजयोगं भूमिद्रव्यमृणव्ययम् ॥ १३ ॥ वित्तहानिांद- शेते योगा वे सर्वदा स्मृताः ॥ १४ ॥ अथ चतुर्विध संबंधमाह। "प्रथमः स्थानसंबंधो दृष्टिजस्तु द्वितीयकः ॥ तृतीयम्त्वकता दृष्टिः स्थित्येकत्र चतुर्थकः ॥ १५ ॥ अन्योन्यगों तथा स्त्र व सं सुतावन्यमे स्थिती ॥ पूर्णेक्षितों मिश्रो वापि चैकवर्गगतो यदा ३६ अथाग्रे राजाऽमात्ययोगादिवाधकमाह | तदा योगो भवेत्तत्र विवो नैव योउसकृत् ॥ शत्रुयुत पापवीक्षितों नैव योगऋत् ॥ व्यवमृत्युषडायस्थावथ वा समसं- युती ॥ १७ ॥ यदाञ्चीश तदाप्यत्र भक्तो नैव योगकृत ॥ रा जामात्यादियोगानां नयंति वक्रगावपि ॥ १८ ॥ अथ पारिजातादिशुभाशुभविचारमाह। त्रिपडायाष्टरिष्फेशाः पारिजाते व्यवस्थिताः ॥ दायकान्य- भवें भावे यत्र ये ये विचारिताः ॥१९॥ द्वितीये चोत्तमास्ते ते तु तीये चान्यदा मताः ॥ चतुर्थे ते च राजानः पंचमे गुरखो मताः ॥ २० ॥ भूदेवाश्च तथा षष्ठे देवा ज्ञेयाश्च सप्तमे ॥ अष्टमे पा- वो ज्ञेया दुःखदाश्चात्र जन्मनि ॥ २१ ॥ दुःस्था ६ । ८ । १२ श्चैव भवत्येते तदा तेनैव बाधकाः ॥ केंद्रकोणस्थिताथ्व बाचकात्र भवे भवेत् ॥ २२ ॥ विषमे च भवेत्खीणां समे दें पुरुषोमतः ! षष्ठे वै चोरितं द्रव्यं ह्यष्टमे ननं कृतम् ॥ २३॥ हनन हरणं रि फे तृतीये केतन कृतम् | पश्चल्य बंधने प्रोक्तं तवं भवे- लम् ॥ २४ ॥