पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्तरहरासासंशः १. स्थितमन्यादि बीक्षितंपि न संशयः ॥ ४९ ॥ लग्नादि यस्य म ध्ये तु शुभग्रहनिरीक्षिते ॥ नामयोगं विजानीयात्पुरा शंभुप्रणो दितम् ॥ ५० ॥ इति श्रीवृहत्पाराशरहोगपूर्वखंडसारांशे निवन- कथनं नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥ पराशरउवाच । अथातः संप्रवक्ष्यामि राजयोगादिकं परम् ॥ ग्रहाणां स्थान- भेदेन राशिदृष्टिवशात्रफलम् ॥ १ ॥ तपःस्थानाधिषो मंत्री मंत्रा- धीशो विशेषतः ॥ उभावन्योन्यसंदृष्टौ जातश्चेहि राज्यभाक् || ॥ २ ॥ यत्र कुत्रापि संयुक्तों तो वापि समसप्तमी ॥ राजवंशोद्ध- बो बालो राजा भवति निश्चितम् ॥३॥ वाहनेशस्तथा माने माने- शो वाहने स्थितः ॥ बुद्धिधर्माधिपाभ्यां तु दृष्टों चेदिह राज्यभा कृ. ॥ ४ ॥ सुतेशक मंशसुखेशलमनाथा यहा धर्मपसंयुताश्चेत् ॥ नृपोन्तरर्थ्यादिह वारणादयः स्वतेजसा व्याप्तदिगंतरालः ॥ ५ ॥ मुखकर्माधियों चैव मंत्रिनाथन संयुतौ ॥ धर्मशेनाथ वायुक्तो जातश्चेहि राज्यभाक् ॥ ६ ॥ सुतेश्रो धर्मपसंयुश्चेलमेश्वरे- गापि श्रुतो विळते ॥ सुखेथ वा मानगृहेथ वा स्याद्राज्याभिषिको यदि राज्यवंशः ॥ ७ ॥ धर्मस्थाने गुरुक्षेत्रे स्वगृहे भृगुसंयुते ।। पंचमाधिपसंयुक्ते जातश्चेदिह राज्यभाक् ॥ ८ ॥ निशाच्च दि- नाडांच पर साईहिनाडिका ॥ शुभो तदुद्भवो राजा धनी वा त समषि वा ॥ ९ ॥ चंद्रः कविं कविश्चन्द्रं पश्यत्यपि तृतीयमः ॥ शुक्राचंद्रे ततः शुक्रे तृतीये वाहनार्थवान् ॥ १० ॥ अथ द्वादशयोगमाह । लभक्त्तिों स्वदुश्विक्यौ त्रितुर्यो तुर्यपंचम ॥ द्विषात्मजौ ष- हमारी श्री मतिभाग्यकौ ॥ ११ ॥ धर्मकर्मो खलामो