पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंभूप्रणोदिताम् ॥ १२ ॥ स्वल्पमध्यमदीर्घायुर्योगादिक वदेहि ॐ ॥ तदायुर्दायमल्पादि यथोक्तं कथितं मया ॥ १३ ॥ स्वल्पायू: प्रथमे झूले मध्यमायुर्द्वितीयके ॥ दीर्घायुश्व तृतीयांते शूलांसे निधनं भवेत् ॥ ९४ ॥ अधुना संप्रवक्ष्यामि तत्राओ द्विजनंदन | मृत्युमुख्याश्रयीमूतदशायां तदशास्वपि ॥ ९५ ॥ ततः फलवि- शेषायें माहेश्वरग्रहं द्विज ॥ लक्षयंति तदा च तस्मादायुर्विनि- श्वितम् ॥ ९६ ।। चिंतयेत्कारके लमे अष्टमेशो महेश्वरः ॥ अथै- वाञ्न्यप्रकारेण माहेश्वरं वदाम्यहम् ॥ ९७ ॥ कारके तुंगराशि- स्थे स ग्रहो बलवत्तरः । रिफरंत्राधिपो मध्ये सोपि माहेश्वरो ग्रहः ॥ ९८ ॥ कारकाच्च ग्रहाभावे नाथो माहेश्वरो भवेत् ॥ रि- फरंध्राधियो विप्र बले सामान्यतां यदि ॥९९ । इयं माहेश्वर यातो यथा रुद्रग्रहौ द्वयम् ॥ ताभ्यां च निर्णयार्थाय प्रकारान्यद्व दाम्यहम् ॥ १०० ॥ स्वकारकस्य योगश्चेद्राहुकेतुरविं विना ॥ माहेश्वरो भवत्येव विकल्पेन द्विजोत्तम ॥ १ ॥ कारकस्याष्टमे पा पग्रहो माहेश्वरो भवेत् ॥ रविचंद्रौ च चांद्रिश्व गुरुः शुक्र: शनि- स्तमाः ॥ २ ॥ शिखिना गणनायां च यः षष्ठः कारकमहात् ॥ सोऽपि माहेश्वरो ज्ञेयो नवभागसमुच्चयात् ॥ ३ ॥ एवं चार्कवि- भागश्च राशिव्यवहारोवता ॥ तदीयं तृतीयः खेटो रव्यादीनां महेश्वर ॥ ४ ॥ यहा कारकस्थानाच षष्टाधिपलये स्थिते ॥ सोड पि माहेश्वरो ज्ञेयो निर्विशकं द्विजोत्तम ॥५॥ माहेश्वरग्रहस्या- पि ब्रह्मसाहित्यकेन च ॥ ततो ब्रह्मग्रहं वक्ष्ये विशेषेण फलाय चे ॥ ६ ॥ लझाडा समाधापि रिपुरंध्रव्ययाधिपाः ॥ एतेषु बलवा- न्वित्र मेवादिविषमस्थितें ॥ ७ ॥ लमसप्तमयोर्मध्ये राइयोभ वळवाग्भवेत् ॥ उरभागाद्यसंयोगो विद्यमानतः ॥ ८ ॥