पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 ● प्रथम झूले मृत्युपायपि वकन्द्रः पायो भ खेचरा॥७६ मध्ये शुले भतिर्विप्र निर्विशकं भविष्यति ॥ भू.. भन्महृदयं विप्र एकत्र यदि तिष्ठति ॥ ७७॥ अंतभूले मतिया त्रिशूलिभाषित पुरा॥ एवं भेदानुभेदेन ज्ञेयं सर्वत्र बुद्धिमान् ॥ ॥ ७८॥ शूलक्षेत्रे च रुद्रौं हो यदि पापोथ वा शुभः ॥ मिश्रय- होष वा विप्र चिंतयेदलवत्तरः ॥ ७९ ॥ दीर्घापुरायुयोगेन - गाभावे द्विजोत्तम ॥ मृत्युशूलदशायां च पापयोग विना-रविः ॥ ७० ॥ क्रूराव येषु क्षेत्रेषु शुभनामाश्रयेषु च ॥ निर्याणतिरे- थां तु शुल निर्दिशेदयम् ॥ ८१ || शुभानामत्र पक्षे तु तथा क्रूराश्रयेषु च ॥ तस्मिञ्जतिकशूलों मृतिं ब्रूयान्न संशयास यद्यप्राणीरुद्रयोगे यत्किंचित्र्यूनता द्विज ॥ तर्हि रुद्राश्रयं तच्च त्रिधा न परतोऽपि च ॥८३|| रुद्राश्रयेपि चायुसमाप्तिर्भव- तिः ध्रुवम् ॥ प्रायेण विन्तयेहित्र पूर्वापरप्रयत्नतः ॥ ८४ ॥ यहा अप्राणिरुद्रस्य योगे पूर्णे भवत्यपि ॥ रुद्रशूले परत्वेन आयुर्दा- यसमाप्तये ॥ ८५ ॥ रुद्राश्रयेण प्रायेण शूलमेकद्वयं त्रयम् ॥ उ- नं कृते विप्रःयदि योगविशेषतः ॥ ८६ ॥ तर्हि रुद्राश्रमेष्येव प्रायेणार्भवेद्ध्रुवम् ॥ तावडर्षेण कथनं जीवनं जातकस्य च #. ॥ ८७ ॥ इत्युक्ते च प्रयाणे च पूर्व रुद्राश्रयारिज ॥ आयुर्दायस- मातिच कष्टयोगादि कारके ॥ ८ ॥ रुद्राय होतं हि निरु क्ते आयुषि द्विज ॥ किं भवेहिशेषरूपं तथाओं दर्शयामि भेषलो विशेषेण आयुरुद्वाश्रयोतके ॥ कुष्ठरोगादि कुर्वीत पूर्ण- घुर्न समाप्यते ॥ १० ॥ इंद्वराशौ स्थितौ रूह अगोमे- पिचा | रुद्रासदन्ते वा आयुदय अस्पता दोयोगमेदम प्रयसै मध्यमीतमे । दर्शकले स H ॥८९॥ A