पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्तिशोभनाः ॥५१॥ कुरा सोम्यसेताः सौम्यता माते कचित् ॥ एवमेनापसबुक्तं कथयामि द्विजोत्तम ॥ ६ शुभराशिः स उच्चस्थो वा बुधः शुभः ॥ गुरुशुक्रौ च सौम्यस्थो ततोऽन्ये व शुभाः स्मृताः ॥ ६१ ॥ पूर्वस्मिन्पायोगेन योग गडये हिन || निरूपितं तवाग्रे च निर्विशकं न संशयः ॥ ६२ ॥ योगद्वयेषि मंगार्थे पापदृष्टौ विशेषकम् ॥ न दर्शयति कदापि स्यात्तवा कथयामि वै ॥ ६३ ॥ शुभग्रहैरभावे च मदारेन्दुनि रीक्षिते ॥ पापयोगे शुभेदृष्टे परतश्चायुषि द्विज ॥ ६४ ॥ प्राणि- रुद्रेप्यगौणेन शुभयोगविवर्जिते ॥ पापयोगेऽथवा दृष्टे तथा शुभ- निरीक्षिते ॥६५॥ व्यापारतानुविज्ञेया पूर्ववद्विजसत्तम ॥ अ त्रोपपदपापाच राहीरप्युपलक्षणम् ॥ ६६ ॥ एवं सूर्यातिरिक्तोपि पापयोगमथापि च ॥ तस्यैवेहानुवादाच्च राहोश्चिदुपबृंहणात् || ॥ ६७ । परिग्रहदर्शनाञ्च परतो रुद्रपाश्रयात् ॥ शुभस्थाने आयुरंतः शूलत्रयमलंघनात् ॥ ६८ ॥ न तु शूलदशायां व आ- युरंतं द्विजोत्तम ॥ एवं शूले चेत्तदंतशूलरीत्येत्ति वार्थके ॥ ६९ ॥ पूर्वोक्तपापयोगेन शुभयोगेन दृष्टितः ॥ कृतयोगद्दयस्यापि मं गार्थे च वदाम्यहम् ॥ ७० ॥ शुभयोगेन वै विष पापयोगोऽति- दुर्बलः || शुभदृष्टिकते योगः पापदृष्टेः कथं क्षमः ॥ ७१ ॥ न भं जनसमर्थस्य कोटियत्नकृते द्विज ॥ शुभकृद्योगभंगार्थे पापयोग- मेषीक्षतम् ॥ ७२ ॥ शुभयोगे दृष्टिकृते पापयोगेपि भंजकः ॥ शुभदृष्टिकते योगा पापयोगो विनश्यति ॥ ७३ ॥ यदायुर्दायम- घ्यस्वेदिद्विजोत्तम ॥ मापमात्रस्य शूळवे प्रथमझें मृति- चंदे ॥ ७२ ॥ ड़ो रुवी पूर्व वक्ष्येऽह यदि एकत्र संस्थिते ॥ मि शुभमार्केति मतिः ॥ ७५ वीः पापी च