पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोकाड (2000). निश्चितम् ॥ ४२ C ॥ गौशुभेदृष्ट योगोऽयं केशदायकः रोगशोकमग्रं कर्ता मृत्युं नैव करोति च ॥ ४३ | शुभयोगे महा प्राज्ञ योगोऽयं बलवत्तरः ॥ तस्य शूलांतभायुश्च निर्विशकं न संशयः ॥ ४४ ॥ उभौ रुदौ शुभग्रहै योगदृष्टी द्वयोरपि ॥ शुभ ग्रहेण केशव रुद्रशूलांतमायुषि ॥ ४५ ॥ प्राणी चाप्राणिरुद्राभ्यां कृतयोगइयेन च ॥ तयोर्वा संप्रवक्षामि तवाये द्विजसत्तम ॥४६॥ मार्तंडरहिते चान्यः पापयोगकृते हिज॥ योगद्वयं न भवति पा- तयुक्त इयोरपि ॥४७॥ शुभयोगः शुभैर्दृष्टैरुभयपि विना रबिम् ॥ पापयोगकते विप्र भययोगो विनश्यति ॥४८॥ शुभयोगः शु- भैर्दृष्टिभावेन भवत्यपि ॥ यत्रायुः कथयां चक्रुर्वक्तव्यं द्विजसत्त- म ॥ ४९ ॥ उभयोः पापयोगे च कश्चिद्रोगार्तिको भवेत् ॥ क्वेश- शोकनृपाङ्गीतिदेश पर्यटनं द्विज ॥ ५० ॥ शुभदृष्टिह्यभावे च शुभ- योगविवर्जिते ॥ पापयोगमभावेन मरणं सारणं दृशा ॥ ५१ ॥ शुभयोगदृष्टयभावे पापयोगे द्विजोत्तम ॥ पृष्टदशाचटन्नैव सुप्र- सादो न संशयः ॥ ५२ ॥ अस्मिन्प्रकरणे चैवमुपपत्तों द्विजोत- म ॥ शुभवर्गो पापवर्गो तवाग्रे कथयाम्यहम् ॥ ५३ ।। अर्कारमं दफणिनः क्रमात्ळूरा अथाश्रयम् || चन्द्रोपि क्रूर एवात्र क्वचिदं- गरिकाश्रयात् ॥ ५४ ॥ गुरुशिखिकविज्ञाश्च यथापूर्वे शुभग्रहाः ॥ क्रूरखेटा महाप्राज्ञ चार्काद्या उत्तरोत्तरम् ॥ ५५ ॥ क्रूराः क्रूरखेट- गो क्रूराणि ह्यपवादकम् ॥ शुभक्षेत्रगर्तेः क्रूराः क्रूरतामुपशा- म्यति ॥ ५६ ॥ गुर्वादयः शुभग्रहा यथापूर्व बुधः कविः ॥ कवितः केतुर्विज्ञेयः केतृतो वाक्पतिर्हिज॥५ आक्रमेणैव विजानीया कुस्खे- टोत्तरोत्तरम् ॥ यथापूर्वं क्रूरश्रद्दाः क्रूराश्रय समागते॥५वाएवं को मे समापन्नं कोर्य तु शोभनाश्रयः॥एवं गुर्यादि सौम्याम शुभा