पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९७५) अशुभयोगे शुभ दृष्टौ योगोऽयमपरी हिज ॥ २६ ॥ पापयो- गैरभावे च शुभदृष्टौ च संयुते ॥ कैमुतिकारख्यन्यायॆन सिद्धो योगस्तृतीयकः ॥ २७ ॥ पुरा प्रोवाच बच्छंभुस्तवाग्रे कथया- म्यहम् || द्वितीययोजनायां तु शुभदृष्टिसमन्विते ॥ २८ ॥ पापयोगैरभावे च योगः प्रथम उच्यते ॥ पापयोगे महाप्राज्ञ • शुभदृष्टेरभावके ॥ २९ ॥ द्वितीययोगपक्षेऽहं पूर्वस्मिन् द्विजस- त्तम ॥ पापयोगैरभावेन शुभदृष्टिविवर्जितः ॥ ३० ॥ केमुतिका- • ख्यन्यायेन तृतीयो योग उच्यते ॥ अथैव प्राणिरुद्रस्य युक्ता प क्षांतरे कथा ॥ ३१॥ तत्रैव प्रथमे योगे शुभदृष्टिविवर्जिते । शुभयोगादियोगच द्वितीयोक्तेन योगकृत् ॥ ३२ ॥ तृतीयेन इ- यस्यापि योगभंग करोत्यपि । अधुनोक्तत्रयाभावे मंदादिदृष्टिमा- ऋतः ॥ ३३ ॥ एवं स्थिते सुयोगश्च निःशंकं प्रतिपद्यते ॥ अशुभैः खेचरैर्दृष्टे पापयोग इतिस्थितिः ॥ ३४ ॥ शुभयोगविहीने च म म्दारेन्दुनिरीक्षिते ॥ तदायुः परती वित्र समानादिति योजयेत् ॥ ३५ ॥ प्रथमद्वितीये संतः पातयोगैरभावतः ॥ योगो भंगम- पेक्षा च तृतीयोक्तमिदं वदेत् ॥ ३६॥ पापदृष्टिमात्रमेवं योगनि- वहकारणे ॥ अपवादविहीनेन इत्येवोक्तं तृतीयके ॥ ३७॥ प्रा- शिवागौणरुद्राभ्यां ताभ्यामाश्रितमेव च ॥ गुणविशेष आयुरंत बक्ष्यामीह महामते ॥ ३८॥ गौणरुद्रशुभैयोंगे शुभदृष्टिसंम- न्विते ॥ रुद्रशूलांतमायुश्च योजनीयं द्विजोत्तम ॥ ३९ ॥ पूर्वोत प्राणिरुद्रेण द्वियोगप्राणकेन च ॥ द्वाभ्यां शूलांतमायुश्च तवाग्रे कथितं मया ॥ ४० ॥ अधुना संप्रवक्ष्यामि इयोर्निर्वाहकारणे ॥ तयो रूपं भिन्नभिन्न शृणुष्व मुनिपुंगव ॥ ४१ ॥ प्राणिरुद्रे शुभ- टेयोगोऽयं द्विजसत्तम । शुभयोगति का वातो झूलांतायुवि