पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसं आयुर्दायाध्यायः १६ जोत्तम ॥ ९ ॥ दीर्घायुर्योगसंलब्धं त्रिकोणे नवमांतमं । दर्श- तरे महाप्राज्ञ आयुर्दायसमाप्तये ॥१०॥ अथैव लग्नघूनादि प्रा रम्य च दशाक्रमः ॥ प्रवृत्तिर्जन्मतो ज्ञ्या निर्विशकं हिजानम ॥ ११ ॥ यत्र रुद्रग्रहस्यापि शुभदत्वं न भाव्यते ॥ तत्र जीवम्य नष्टत्वावेदम्फलमिति स्थितिः ॥ १२ ॥ अव रुद्रशूलांतमायुद येतिकारणे ॥ योगेस्मिंश्च समुत्कर्षात्किंचिद्दर्शयति हिज़ ॥१३॥ प्राणी रुद्रशुभे दृष्टे फलं पूर्वोक्तदायकः ।। शुभयोग न संदेहा रुद्रं शूलांतमायुषि ॥ १४ ॥ स्थित एव फलं जन्म कथितं कारणांत- रे ॥ निरुक्ते शुभसंयोगे किं कीर्तयति भो द्विज ॥ ३५ ॥ पूर्वमेव फलं साधो समुत्कृष्टे तदेव चेत् ॥ सुतरां तदेव वक्तयं निर्विशकं द्विजोत्तमम् ॥ १६ ॥ अनेन पूर्वयोगेन फलं किंचिद्धि न्यूनता || अद्योतितादुक्तकालात्पूर्व पश्चान्मृतिर्यदि ॥ १७ ॥ निरुक्तयांगच सदा अपवाद वदाम्यहम् ॥ रविं विहाय नितरां पापयोगा भव- हिज ॥ १८ ॥ योगोऽयं निष्फलं वाच्यं पुरा ब्रह्मणोदितम् ॥ इदं फलं न भवति योगेस्मिद्विजसत्तम ॥ १९ ॥ नाशयोग- स्य वक्तव्यं फलं वापि भयंकरम् ॥ अथुना संप्रवक्ष्यामि गौणरु- द्रस्य वै द्विज ॥ २० ॥ गुणप्रकर्षेण फलं विशेषेण तवाग्रतः # गोणरुद्रे महाप्राज्ञ मंदारेन्दुनिरीक्षिते ॥ २१ ॥ अभावे शुभयो- गस्य पापयोगांतरे तथा ॥ शूलांतात्फलं विजेंद्र आयुर्दाय भव- त्यपि ॥ २२ ॥ शुभदृष्टे वा शूलांतात्परतायुर्भवेदपि ॥ योगडय- परत्वेन योजनीयं न संशयः ॥ २३ ॥ एतद्योगइयं किंचिश्यून- तायामपि द्विज ॥ नेदं फलं प्रवक्तव्यं मैत्रेयाभाषितं पुरा ॥ २४॥ शुभदृष्टिभने चैव योगे च परपूर्ववत् ॥ शुभदृष्टवसंत्या च पापयो- गायभावतः ॥ २५ ॥ कृत एको हि योगच पूर्वयोजनमेष स.