पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७४) बृहत्पाराशरडोरासारांशः । तहशयां च निधनं सत्यमेव न संशयः ॥ १०८ ॥ क्षीर्णेदो: केक- लं दृष्टिः शुक्रदृष्टिश्य केवलम् ॥ दृष्टिमात्रेण निधनं स्थिरदशायां विचिन्तयेत् ॥ १०९ ॥ मृत्युस्थानेन या दृष्टिः पापमध्यक्ष पश्य- ति ॥ तस्या दशां समालोक्य व्योमषष्ठाधिपाहिज ॥ ११० ॥ नि- रीक्षिते नवांशेषु द्वयोः स्थाने द्विजोत्तम ॥ तत्रैव निधनं ज्ञेयं भा - षितं च तवायके ॥ १११ ॥ पूर्वोक्तनिधनस्थाने महापाकं नरेष्व- पि ॥ व्योमषष्ठाधिपौ विप्र तयोरंशे निरीक्षिते ॥ ११२ ॥ राशेरें- तर्दशाकाले निधनं भवति ध्रुवम् ॥ अंतर्दशायरूपे द्वे निधन- स्थानमेव च ॥ ११३ ॥ इति श्रीबृहत्पाराशर होरापूर्वखण्डसारांशे आयुर्दायकथनं नाम पंचविंशोऽध्यायः ॥ २५ ॥ पराशर उवाच । अयातः संप्रवक्ष्यामि निधनायें विशेषतः ॥ प्रकारांतरदशा- यास्तच्चरुद्राद्विजसत्तम ॥ १ ॥ लग्नघूनाष्टमे शौचे तयोर्मध्ये च यो बली ॥ प्राणीरुद्रः स विज्ञेयः सूर्यादिखेचरो पिञ्च ॥ २ ॥ तयोर्मध्ये बली चिंत्यः शुभदृष्टेन संयुते ॥ दुर्वलः सापि गौणा- ख्यो रुद्रग्रह इतीर्यते ॥ ३ ॥ तत्रैव प्राणिरुद्रस्य विशेषं गणये- त्फलम् ॥ प्रवक्ष्यामि तवाग्रे च शृणुष्व त्वं महामते ॥ ४ ॥ शु- भयुक्त शुभेर्दृष्टे शुभसंबंधकारकः ॥ प्राणी रुद्रः स विज्ञेयस्त- स्याधनायुरेव च ॥ ५ ॥ रुद्रगूलान्तमायुः स्यात्रिकोणांते तथा पुनः ॥ लझांते पंचमांते च नवमांते त्रयस्थले ॥ ६ ॥ चिंतनीयं महाप्राज्ञ तत्तद्राशिदशांतरे | अल्पमध्यं च दीर्घायुर्योगभेदा न संशयः ॥ ७ ॥ यत्राल्पायुः समायोगे त्रिकोणमध्यमान्तरे ॥ आयुस्तत्रैव विज्ञेयं तद व क्रमेण च ॥ ८॥ योगे भध्यायुषं प्राप्ते त्रिकोणे मध्यमांतगे ॥ आयुयसमातिथ्य निर्विशक द्वि-