पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे आदीयाध्याय २५ (193 चापवाद वदाम्यहम् ॥ उक्तस्थाने शुगे पूर्णेन्दुशुयोजि ॥९२॥ योगप्रकरणे कक्षान्हासं च न तु वृद्धये ॥ तत्रेकराशिवृद्धि- व भवत्येव न संशयः ॥ ९३ ॥ पूर्ववदुक्तपापेषु शनिना योग- कारकम् ॥ कक्षाहासं च तत्रैव यत्रैकं राशिहासकृत् ॥ १४ ॥ अधुना संप्रवक्ष्यामि विशेषेण हिजोत्तम ॥ आलंत्र्य स्थिरदायां च योगान्निधनमेव च ॥ ९५ ॥ शशिनंदपावका च दशा स्थिरा || चरे स्थिरं द्विःस्वभावेभानुना राशिषु हिज ॥ ९६ ॥ त्रिभिस्त्रिभराशिरेकं खंडाश्वत्वार एव च ॥ कस्मिन्खडे च निधनं तस्य योग विचिन्तयेत् ॥ १७ ॥ यस्मिन्खण्डे मृत्युयोगस्तस्मि खंडे विचिंतितम् ॥ मरणं भवतीत्यर्थं निर्विशकं वदाम्यहम् ॥ ॥९८॥ योगत्रयमहं वक्ष्ये दीर्घमध्याल्पभेदतः ॥ चतुःखंडेषु य त्रायुरागतं तत्र चिंतयेत् ॥ १९ ॥ दीर्घायुर्यागवत्तत्तु यस्मिन्खंडे समागते ॥ तस्मिन्खंडे च निधनं भवत्यपि न संशयः ॥ १०० ॥ वक्ष्यमाणप्रकारेण मध्यमल्पायुषि द्विज ॥ निधनाश्रयखंडेषु ल- क्षणाक्रांतया दशा ॥ १०१ ॥ तद्द्शायां च निधनं भवत्येव हि- जोत्तम ॥ कदाचिन्न मृतिस्तत्र क्वेशदुःखभयानिच ॥ १०२ ॥ भ वंति तत्र संस्कार्य पुनरित्थं वदाम्यहम् ॥ पापडयमध्यगते ग- शिपाके मृतिर्भवेत् ॥१०३॥ लग्नाहा कारकादि पापाकांत त्रिको- णगे ॥ हादशाष्टमराश्येवं पापाऋतं भवेदपि ॥ १०४ ॥ तदशायां च निधनं जातकस्य न संशयः ॥ खंडे स्थिरदशायां च चिंतनीय प्रयत्नतः ॥१०५ ॥ पापराशस्त्रिकोणेषु हादशाष्ट्रमराशिषु । • पापाक्रांते तद्दशायां निधनं भवति ध्रुवम् ॥१६॥ शुभमध्ये मृ तिनैव पापमध्ये मृतिर्भवेत् ॥ पुनरपि निधनार्थाय राशिदोष र दाम्यहम् ॥ १०७ ॥ हादशाष्टमयोः पत्यादृष्टौ क्षीणेंदु शुक्रमों: ।