पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहत्पाराशरहोरा सारांशः । कक्षा हासे यदाऽर्थोऽपि पूर्ववज्जायते ध्रुवम् ॥ अथैवं लग्नकुंडल्यां पापयोगत्रिकोणगे ॥ ७६ ॥ लग्नपंचमभाग्येषु पापयोगकृते द्वि- ज || कक्षाहासो भवेंद्रिप्र निर्विशंक विधेः सुत ॥ ७७ ॥ अत्रा स्मिन्कारके लग्ने चिंतयेजनुलग्नयत् । कारकांडशे द्यूनराशेः पाप- मध्यत्वमेव हि ॥ ७८ ॥ एको योगः स विज्ञेयः कक्षान्हास च पूर्ववत् ॥ अथैककक्षाहासस्य चापवादं वदाम्यहम् ॥ ७९ ॥ एकस्य कक्षाहासं च वित्तमे चान्यथा भवेत् ॥ पूर्ववयोगेन कक्षावृद्धिर्भविष्यति ॥ ८० | जनुने कारके च चिंतयेत्पूर्वव विज ॥ लग्ने द्यूने बने रिष्फे षष्ठे रंधे स्थलत्रये ॥ ८१ ॥ शुभखे- टकते योगे कक्षावृद्धिर्भवित्वपि ॥ चिंतयेत्पूर्ववहिन त्रिको- णेषु स्थलद्वये ॥ ८२ | जनुर्लने कारके च शुभयोगं करो ति च ॥ कक्षाहदिन संदेहो भविष्यति द्विजोत्तम ॥ ८३ ॥ कारके च त्रिकोणस्थे नीचस्थे पापखेचराः ॥ कक्षा हासो महा- प्राज्ञ द्वितयंन भविष्यति ॥ ८४ ॥ कारकांशे त्रिकोणेषु शुभखटे शुभ स्थळे | कक्षावृद्धिर्भवेत्तत्र न संदेहो द्विजोत्तम ॥ ५ ॥ कारके पापखेटाच्च चांतगे पापसंयुते ॥ कक्षाहासं भवेत्तत्र प्र णीत द्विजसत्तम ॥८६॥ कारके शुभसंयुक्ते स्वतुंगे शुभखेचराः ॥ कक्षावृद्धिर्भवेत्तत्र निर्विशंकं हिजोत्तम ॥ ८७ ॥ पापकारकगता- न्हासहडिवो कथिता हिज ॥ अथैव गुरुणा कक्षा-हासवृद्धी वदा- म्यहम् ॥ ८८ ॥ वित्त व्यये लग्नपष्ठे त्रिकोणे पापयोर्द्विज ॥ क- आहासं भवेत्तत्र पूर्ववदिजसत्तम ॥ ८९ ॥ गुरौ नीचे ह्यतुंगे च संयुक्तंऽशुभखेचरैः ।। कक्षाहासं करोत्येव निर्विशंक हिजो- तम ॥ ५० ॥ वित्तगे च गुरुं ज्ञेयं पूर्ववद्योजयेडिज | प्रामुक्ता थं च कक्षा सर्वा प्रचक्षते ॥ ९१ ॥ तथैव शुभयोगेषु il