पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व एसङ्गुणत्रय युक्तः सोगिमा ग्रहःस्थतः ॥ यस्य एष्टमा च क्ट्रक व धूनवादिकम् ॥ ९॥ सप्तमस्य एमागं ट्रकलादिक -द्विज ॥ बलवान्विषमस्थोपि ब्रह्मा खेटः स उच्यते ॥ ११० ॥ त्र ह्मणा लक्षणाकति बलवान्यापि पत्तियोः ॥ शनिहुमयां केतुर्य- दि षष्ठो महो द्विज ॥ ११ ॥ रव्यादिगणनायां व शम्यादी - तीयो ग्रहः ॥ स्थानात्वष्ठराशिगे च षष्ठराश्यचिपोऽथवा ॥ १२४ सोपि ब्रह्मा अहो ज्ञेयो निर्विशकं द्विजोत्तम ॥ बहुना बह्मणाकां- ते किं ग्रहं ग्राह्यमाणकः ॥ १३ ॥ इति संदेह निर्णीतं तवाद्ये क थयामि च ॥ हिञ्यादि ग्रहाणां च योगो ब्रह्मेति लक्षितः ॥१४॥ योगः स्वजातियों ग्राह्यः कारकं जातियो ग्रहः ॥ बहूनामधिको भागः सोऽपि ब्रह्मा अहोच्यते ॥ १५ ॥ राहोर्ब्रह्मत्वयोगेन अ- विकारी यदा भवेत् ॥ विपरीतं विजानीयात्सर्वेषु न्यूनभागके ॥ ॥ १६ ॥ इत्येकपापे पूर्वोक्तं ब्रह्मणा ग्रहकारकात् ॥ रन्ध्राधीशोष्ट- मस्थो वा जात्यप्राणैक्यवाक्यतः ॥ १७ ॥ हो ब्रह्मा विपरीतार्थ हाथवा बहुब्रह्मणा ॥ सामान्यभागांतरे हि कतमो ग्राह्यमाजकः ॥ १८ ॥ सर्वे भागसमानास्तु अग्रहात्सग्रहो बली ॥ इति न्याये न विशेष बलवान् ब्रह्मणोच्यते ॥ १९ ॥ ब्रह्मत्वेन प्रधानेन ब्रह्मकार्य करोत्यपि ॥ स च ब्रह्मा ग्रहो मायः पुरा शंभु- प्रणोदितः ॥ १२० ।। अधुना संप्रवक्ष्यामि ब्रह्ममाहेश्वरी यही 11 विशेषेण फलं यात्तवामे द्विजनंदन ॥ २१ ॥ ब्रह्मा - हाश्रितेशः स्याद्दशादिपरिचिंतयेत् ॥ माहेश्वरीपर्यन्त जातक स्पायुषि द्विज ॥ २२ ॥ तसदाशिनिको राशिस्तर्गते मृतिः ॥ स्वर स्थिरपर्यंत बायां चिंतपेडिज ॥ २३ # तथा महादशा- यो आयुर्दाय विलोक