पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व २५ पिं ॥ लग्नस्थे चतुराशीतिः पंचमे घट्नवांश के ॥ २७ ॥ नवमे- ष्टोत्तरशतं वर्णेष्वायुर्विनिर्णयः ॥ द्वादशाब्दानुपाते च होतच्छ- भुप्रणोदितम् ॥ २८ ॥ तुलामेषविशेषु प्रायः शुक्रो भवेली ॥ सदशादौ स्वरूपं स्यादते च स्यात्स्वभावतः ॥ २९ ॥ पूर्वाह च स्पष्टदशामेषस्यापि तुलस्य च ॥ चरपर्यासमानीत अच्छे चैका- ब्दयोजिते ॥ ३० ॥ द्वादशाब्दाधिके कृत्वा पूर्वमायुः समागते ॥ नाथांताब्दसमूहे च मेलनीयं द्विजोत्तम ॥ ३१ ॥ तत्र चायं वि भागश्च तवाये कथितो द्विज ॥ लभेशाढ़ौ समारंभ प्रथमांशा- दिसंख्यया ॥ ३२ ॥ योजयेद्वादशाब्दं च आयुः साधनहेतवे ॥ अंत त्रिंशत्तमांशांते लग्ने स्पष्टे सति द्विज ॥ ३३ ॥ स्वभावत- द्भवाच्छून्ये द्वादशाब्दं तु योजयेत् ॥ मध्ये तथानुपाते च विधा- यं च यदागतम् ॥ ३४ ॥ तद्योजनीयं कर्तव्यं निर्विशंकं स्व- भावतः ॥ इत्येव नाथांतान्दा ये स्वभावजा भवंति च ॥ ३५ ॥ नाधिके चैव नादन शुक्रो लयस्थितो यदि ॥ भानुतष्टे च शू- न्याप्ते न युक्तं हादशात्मकः ||३६ ।। एकोष्टमेशः स्वोच्चस्थे पर्या- यायें प्रयच्छति ॥ नात्रस्थो नाशयेत्पर्याह्यघमायुषि निश्चितम || ॥ ३७॥ नीचरन्ध्रेशसंयुक्ताः पर्यायान् पृथक्पृथक् ॥ ग्रहा विना- शयंत्येव निर्णते परमायुषि ॥ ३८॥ उच्चरंशसंयुक्ते यः प्रत्ये- कमुन्नयेत् ॥ एव मध्यपर्यायं परमायुर्विनिश्चितम् ॥ ३५ ॥ रविकुजःशनिराहुभरणे बलिन कमात् ॥ विशेषदुर्बल हित्वा स हीयाइलिनं सुधीः ॥ ४० ॥ केतुश्च शनिवद्रोंचनाथनैमित्त्यमा- दिशेत् ॥ शनिना राहुणा वापि युक्ते सौम्ये रवीक्षिते ॥ ४१ ॥ पर्यायमेकं तन्मध्य एकराशौ मृतिं वदेत् ॥ तयोस्तु शुभयोगेन ताशमृतिमादिशेत् ॥४२॥ भोगराशौ दुर्बले वा प्रबले चा ग्रहे