पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७० > वृहत्याराशरहोरासारांशः स्थिते ॥ तथापि निर्दिशेत्काले मरणं तन्त्र संशयः ॥ ४३ ।। केतोः श्रीमहसानस्थे नाथे वा शुभवीक्षिते ॥ केतोर्दशान्ते मृत्युः स्या- च्छुभदृष्टेन किं च न ॥ ४४ ॥ तन्वाधीशाष्टमेशाभ्यां योगेनायुः कृते द्विज ॥ अष्टमेशात्तदुच्चस्थे चरपर्याब्दप्रमाणके ॥ ४५ ॥ अ- र्वाधिकाब्दं दत्वेष योजयेत्पूर्वायुष ॥ एवं नाथांतरीत्या च चर पर्यातिरिक्तकः ॥ ४६ ॥ मर्यादयापि यद्यायुरष्टमंशेन दीयते ॥ तत्सर्वमर्थाधिक्ये च विधेयं द्विजसत्तम ॥ ४७ ॥ एवं रंध्रपति- विप्र नीचराशिगतोपि च ॥ दीयमानायुर चेन्नाशयति न सं- शयः ॥ ४८ ॥ एवं रंध्रपतिर्विन नीचखेटेन संयुतः ॥ तद्ग्रहेण दीयमानमायुरई विनश्यति ।। ४९ ॥ एवं रंध्रपतिर्वित्र तुंगखेटेन संयुतः ॥ ग्रहाः स्वेन दीयमानमा युरई च वर्द्धति ॥ ५० ॥ एत्र- मुक्तं च विजेंद्र परमायुर्विनिश्चितम् ॥ लग्नेश्वराष्ट्रमंशाभ्यां योगा- युर्दायमागते ॥ ५१ ॥ तेषु संस्कारमाज्ञेयमिदं पूर्वोत्तसंकथाम् ॥ लमेशादायुरित्येवं तत्तद्योग कलात्मकम् ॥ ५२ ॥ संयुक्ताच ग्रहा उच्चनीचादिगुणदोषतः ॥ वृद्धिसाबुतरित्या कार्या के संप्रदाय- तः ॥ ५३ ॥ हिव्यादिमृत्युयोगश्च प्रबलः पूर्वभाषितम् ॥ नैसर्गि- कोपि वीर्याय तस्य पाके मृतिर्भवेत् ॥ ५४॥ व्याराहुपंगूनां चतुःखेटांतरे बली ॥ तस्य योगानुसारेण जातकस्य मृति बढे ॥ ५५ ॥ अष्टमेशेन संयुक्ते शनिराहुकुजोरविः ॥ न वीक्षिते ग्रहै- बध तस्य मृत्यु विनिर्दिशेत् ॥ ५६ ॥ एषां मध्येषु प्रबल्ला सा तत्स्वामिकराशि ॥ पाके मृत्युं विजानीयान्निर्विशंक द्विजोत्तम ॥ ५७ ॥ एतेषां चतुःखेटानां मध्ये चेको बली क्वचित् ॥ तस्य राशाले मृतिस्थानं विनिर्दिशेत् ॥ ५८ ॥ मृत्युस्थानभिभू- तायां सिद्धायां व महादशा ॥ तत्तस्यापि क्रमेणैव तदनंतर्दशा-