पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासाराशः ० निर्णयः कृतः ॥ दीर्घादित्र्यरूपेण इत्युक्तं ब्रह्मणोदितम् ॥ ११॥ जन्मलमाष्टमेशौ हो चिंतयेज्जन्मपत्रके ॥ पंचमैकादशे विप्र दी- र्घायुश्च प्रजायते ॥ १२ ॥ लाभे मध्य आयुयं वि चिन्तयेत् ॥ लाभे वित्ते त्रिकोणे वा आयुरल्पं भवेडिज ॥ १३ ॥ मतायुलभगे हौ च जातकोपि न जीवति ॥ एवं समस्तजन्तूना- मीदृग्योगं विचिंतयेत् ॥ १४ ॥ क्षपाकरांशमारभ्य वारिमिश्च करादिभिः ॥ उदयादि विना गर्भिरायुनं प्रकल्पयेत् ॥ १५ ॥ गणनायां च भावानामायात्यष्टविनाडिका || त्रैराशिकक्रमेणैवं त्रिंशदंशं प्रकल्पयेत् ॥१६॥ राश्यंशककलादीनां शुद्धस्पष्ट द्विजो- त्तम ॥ कृतायुः स्पष्टय़ग्नस्य अवश्यांकमिदं मतम् ॥ १७ ॥ अ- चैत्र भिन्नमार्गेण आयुयं निरूपितम् ॥ तनुतन्वीशतद्वाशिप- त्युर्भानां त्रिकोणके ॥ १८ ॥ अल्पमध्यचिरायुष्ये रुपवर्षप्रमा- गतः ॥ अष्टमेशादियोगेन निर्याणं कारको ग्रहः ॥ १९॥ लग्नात्र- कोणगेल्पायुमंशस्य त्रिकोणगे ॥ मध्यमायुर्विजानीयान्निविंशक द्विजोत्तम ॥ २० ॥ लग्नेशात्स्वीयराशीशे त्रिकोणे बंधनायके || दीर्घायुष प्रदातव्यं पुरा शंभुप्रणोदितम् ॥ २१ ॥ तेषां मध्ये त्रिकोणानां विभागे च नवं कथम् ॥ स्वल्पमध्यचिरायुष्यं हाद- शान्दाधिकेन च ॥ २२ ॥ अल्पायुषस्त्रयो भेदास्त्रयस्थाने ष्टयक् पृथक् || विलमेशाष्टमेशादि लग्नस्थेपि द्विजोत्तम ॥ २३ ॥ डादशाष्ट भवेदायुश्चतुर्विंशतिपंचमे ॥ नवमे च पट्त्रिंशाब्दमि- त्येवं न तु संशयः ॥ २४ ॥ लग्नेशराशिकोणेषु लग्नरंध्राधिपादि- चेत् ॥ तत्र स्थितेष्टवेदाब्देषष्ट्यब्दं पंचमे स्थिते ॥ २५ ॥ नवम स्बेहिसमाब्दं तन्नवकमिदं मतम् ॥ लग्नेशाश्रितराशीशे त्रिको- गेषु स्थिते हिज ॥ २६ ॥ लमेशादष्टमेशादित्रिभागं दीर्घमायु- H