पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे आयुयाध्यायः २५ विशंकं द्विजोत्तम ॥१२३॥ तथापदेशस्य च तत्रिकोणं गाय भो द्विज ॥ नवांशकदशारीत्या समानीय दशांतरे ॥ १२४॥ पुनः प त्रिकोणाभ्यामनंतरगते द्विज ॥ दशायां निधनं वाच्यं जातकस्य न संशयः ||१२५|| नवांशकदशा प्रोक्ता द्विधा ग्राह्या हिजोत्तम ताभ्यां लग्माष्टमाधीशा अथ वा राशिकोणपाः ॥ १२६ ॥ दशा- यां निधनं वाच्यं त्रिशूलिभाषितं पुरा ॥ इत्येषां निधनं योगाद- वश्यं चिंतयेंद्दिज ||१२७॥ इति श्रीबृहत्पाराशरहोरापूर्वखंडमारां- शे आयुर्दायकथन नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥॥ पराशर उवाच । अथातः संप्रवक्ष्यामि प्रकारं वै द्वितीयकमायस्यविज्ञानमात्रे. ण आयुर्दासूचको भवेत् ॥ १ ॥ विलनात्मदशा विप्र अष्टमेशा- तयोईयोः ॥ मध्यं चैको बलिं चित्यं सोपि ह्यायुः प्रदी यहः ॥२॥ केंद्रादित्रिक योगेन दीर्घ मध्याल्पमायुषि ॥ सा विज्ञेया महाप्राज्ञ तवा प्रवदाम्यहम् ॥ ३ ॥ केंद्रे स्थितेपि दीर्घायुर्मध्यायुः पणफरं स्थितं ॥ आपोक्किमे स्थितं त्वल्पमार्भवति निश्चितम् ॥ ४ ॥ कर्कलनेषु कुंडल्यां तदेवं चिंतयेडिज | लग्नाहा मदने वापि वा- ष्टमेशं तयोर्द्रयोः ॥ ५ ॥ ताभ्यां मध्ये बली चैकः स्थिते केंद्रादि- पूर्ववत् ॥ दीर्घमध्याल्पभेदेन आयुर्निश्चित्य पूर्ववत् ॥ ६ ॥ पूर्वद- इंडखंडस्य त्रैराशिकक्रमेण च ॥ आयुर्दायाः कृते स्पष्टं प्रवक्ष्यामि इदं वचः ॥७॥ स्वस्मिन्समबले खेटेऽनविके च बले हिजन वॉ येतायां दीर्घादि विपरीतायुषी भवेत् ॥ ८ ॥ दीर्घमध्ये च वाल् व अल्पं वा किंचिदेव च ॥ विपरीत योगभंगे सत्यमेव न संशयः ॥ ५ ॥ सप्तमात्सप्तमे विप्र नवमे कारके स्थिते ॥ विपरीतं स दो- • यदि योगायुनं तु संशयः ॥ १० ॥ अथामेनेकभेदानामा पुष