पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासाशिः - यां निधनं भवेत् ॥ १०७ ॥ अथैव शुभदृग्योगाभावेष्वपि द्विजो- त्तम ॥ नवांशकालेषु दशा अपवाद वदाम्यहम् ॥ १०८ ॥ लगे- शे तुंगगे विप्र यस्य जन्मनि जायते ॥ हारे हारे शबाह्यानां मा- लिन्येपि यदा भवेत् ॥ १०९ ॥ शुभहग्योगभावे च नवांशे नि- धनोच्यते ॥ न तु मृत्युर्भवेत्तस्य नवादाडिमादिशेत ॥ ११० ॥ हारवानवांशे च दशान्तमपि च द्विज ॥ पुनर्नवाब्दपर्यन्तं द्वा- रबाह्यं करोत्यपि ॥ १११ || द्वितीयराशिसंबंधे नवाब्दे प्रहरीति- तः ॥ समागते तदाप्यायुर्वृद्धिर्भवति निश्चितम् ॥ ११२ ॥ वृहा- नंतर्यदामृत्युस्तस्य विश्वात्मकोच्युतः ॥ सर्वात्मना मृत्युयोगःशु- भद्रग्योगसंभवः ।। ११३ ॥ लयेशे तुंगराशिस्थे इत्याकांक्षा द्वि- जोत्तम ॥ तस्या विनिर्णय कर्तुं स्पष्टमुक्तेन भाषितम् ॥ ११४ ॥ यस्य वृद्धिकरे विप्र पदेशस्य दशांतरे ॥ निधनं च भवेत्तस्य नि- विशंकं वदाम्यहम् ॥ ११५ ॥ पदेशस्य नवांशे वा लग्नाष्टमंत्रि- कोणगे || दशायां निवनं तस्य यस्य वृद्धिपदं भवेत् ॥ ११६ यदि वृहाब्दमादाय निधनं न भवेत्कदा ॥ निधनं न भवेत्कदा ॥ दशात्रयाणामंते तु मृत्युभवति निश्चितम् ॥ ११७ ॥ पदेशस्य दशा तत्र लग्नारुदे पद्स्य च ॥ रंध्रारूढे तदा ग्राह्यं तदीशस्य यदा हिज ॥११८ ॥ तदाश्रये राशिदशा ग्राह्यमाणा हिजोत्तम ॥ अत्र केवलखेटानां दशायां चिंतयेत्सुधीः ॥ ११९ ॥ यहा पदेशस्य दशा निसर्गब- लक्षणा || दशा विंशोत्तरीरीत्या दशा चाष्टोत्तरी मता ॥१२०॥ तदा पददशायां च निधनं गणितामणीः ॥ अक्षपदं तदीशस्य पदशौचं तयोर्दशा ॥१२१ ॥ नाथांतेन समारीत्या राशिखेटाह योदेशा || निवर्तिता दशा विप्र तदैतेषु विचिंतयेत् ॥ १२२॥ च रपर्या दशारीत्या पदेशस्य दशांतरे ॥ अवश्य निधनं तस्व नि-