पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व ५४ पापः पापदृष्टे पापखेटसमविते ॥ ९.१ ॥ तनवांशदशाकाले नि- :- धनं च भवेद्भुवम् ॥ निर्विशंकं महाप्राज्ञ तदंतरगते मृतिः ॥५२॥ हारेच बाह्यराशेर्वा नवांशे निधनं भवेत् ॥ पापयोगे नवांशेशात- दनंतर्गते द्विज ॥ ९३ ॥ यदा दशाप्रदो राशिः पापसंज्ञां प्रजाय ते ॥ लग्नाद्यावति यो दूरं तावडूरं विभोगकाः ॥ ९४ ॥ अधुना संप्रवक्ष्यामि नवांशकपदेन च । प्रतिराशिनवांशन नवाब्देन दशास्थिरम् ॥ ५५ ॥ विशेषरूप में प्रोक्तं नवान्दाहारबाहायोः || राशिसंबंधिो ग्राह्याश्चरदशायां विचिंतयेत् ॥ १६ ॥ भावानां स्पृष्टकृत्यैवं हारबाह्यं विचितयेत् ॥ यद्भावस्पष्टता स ग्रहनवां- शेषु भो द्विज ॥ ९७ ॥ रीत्याब्दे च समानीत मरणं भवति ध्रुव- म् ॥ एवं तन्वादिभावानां स्पष्टीकार्या यथार्थतः ॥ १८ ॥ ग्रन वांशवैपरीत्याद्वादशानां नवांशके || नवांशायुसमानेन विशेष च समादिशेत् ॥ ९९ ॥ एवं विचिंतयेहिन द्वारबाह्यद्वयोरपि || मलिनत्वमथैवंदं निधनं न तु कथ्यते ॥१०० ॥ अन्ये नरस्व मलिने सर्वत्र इति चिंतयेत् || पापराश्याक्रांतराशी पाकांश नि- धनं द्विज ॥१०१ ॥ एवं चरदशाकाले हारेशस्य मलिम्लुचे || तीशाश्रयराशेरप्वंशपाके भवेन्मृतिः ॥ १०२।। एवं चरदशा- मध्ये चिंत्यते द्वारवाह्ययोः ॥ त्रिकोणोत्तरदशाप्राप्ते निधनं जात- कस्य च ॥ १०३ ॥ अथ वा योगायुर्दायसमाप्तिसमयेष्वपि ॥ प्रोक्तं मरणाश्रयीभूते चिंतनीयं द्विजोत्तम ॥१०४ ॥ खंडे वा यदि पाकस्य बाह्यस्य मलिने यदि ॥ दशा न हि समाप्ते या तत्रिको द मृतिः ॥ १०५ ॥ अथुना संप्रवक्ष्यामि मृत्युयोगापवा- दकम् ॥ शुभदृष्टया शुभेयोगे शुभखेचरसंयुते ।। १०६ । नच द्वारे न बाह्ये च द्वारेशे चोपलक्षिते ॥ द्वारेशाश्रयनवांशे तु दशा-