पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरदोरासारांशः । भवः ॥ लयेशे वापि होरेशे केवले शनिसंयुते ॥ ७५ ॥ पापक्षे पापयुक्ते वा पापदृष्टिसमन्विते ॥ कक्ष्याहास न कुर्वीत विना नीचारिंगे द्विज ॥ ७६ ॥ एवं तुंगादिरहितं कक्ष्यावृद्धिं न कारये- त् ॥ शुभ शुभसंयुक्ते शुभदृष्टी च तुंगगे ॥ ७७ ॥ पापयोगेन रहिते कक्ष्याढद्धिकरः शनिः॥ एवं नीचादिदोषेण कक्ष्याहासः प्र जायते ॥ ७८ ॥ साधारण्ये स्थिते युक्ते कष्टं चातितरां कृते ॥ अवुना संप्रवक्ष्यामि कक्ष्यावृद्धिद्वितीयकम् ॥ ७९ ॥ गुरुणा स्थानसंबंधे भविष्यति द्विजोत्तम ॥ लग्ने वा सप्तमे वापि तुंगा- दिगुणसंयुते ॥ ८० ॥ शुभक्षै शुभदृग्युक्ते कक्षावृद्धिकरे गुरी ॥ जीवने संशयं यस्य अल्पायुर्वृद्धिकारकम् ॥ ८१ | अल्पायुषि च मध्याभ्याप्ते दीर्घमायुषि ॥ एवं भेदानुभेदेन कथयामि तवा- ग्रतः ॥ ८२ ॥ अथायुर्बाधकं विप्र दर्शयामि तवाग्रतः ॥ दी- युयोग संप्राप्य प्रकारशकलेष्वपि ॥ ८३ ॥ किं दशायां च निधनमिति कर्तुमपेक्षया ॥ निर्णयं तस्य कुर्वीत तवाग्रे कथया- म्यहम् ॥ ८४ ॥ यस्य दीर्घायुषं लब्ध्वा पर्यंत मध्यमायुषि ॥ निरपवादता ज्ञेया तदने निधनमुच्यते ॥ ८५ ॥ मध्यायुषः स- मायोगे लब्ध्वा पूर्वप्रकारतः ॥ निर्विशंकाल्पपर्यंत तद मृति- चिंतनम् ॥ ८६ ॥ योगेत्यायुः समागत्य स्वयं खंडे विचिंतयेत् ॥ किंस्विशायां निधनं भविष्यति द्विजोत्तम ॥ ८७ ॥ दीर्घे हिंसप्त- तिवर्षे तदूर्ध्वं चिंतयेन्म तिम् ॥ षट्त्रिंशददादूर्ध्वं च चिंतयेन्म- ध्यमायुपि ॥ ८८ ॥ अथ स्पष्टं प्रवक्ष्यामि मलिने द्वाराह्ययोः ॥ नवांशे निधनं तस्य त्रिशूलिभाषितं पुरा ॥ ८९ ॥ द्वारद्वारेशयो- वित्र मालिन्यं तनवांशके ॥ जातस्य हि भवेन्मृत्युः सत्यमेव न संशयः ॥ ९० ॥ पाकभोगइये विप्र चिंतनीयं प्रयत्नतः ॥ स्वयं